3-2-131 द्विषोः अमित्रे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने शत्र भुवश्च
index: 3.2.131 sutra: द्विषोऽमित्रे
अमित्रः शत्रुः। अमित्रे कर्तरि द्विषेर्धातोः शतृप्रत्ययो भवति। द्विषन्, द्विषन्तौ, द्विषन्तः। अमित्रे इति किम्? द्वेष्टि भार्या पतिम्।
index: 3.2.131 sutra: द्विषोऽमित्रे
द्विषन् शत्रुः ॥
index: 3.2.131 sutra: द्विषोऽमित्रे
द्विषोऽमित्रे - द्विषोऽमित्रे । द्विषः शतृप्रत्ययः स्यादमित्रे कर्तरीत्यर्थः ।
index: 3.2.131 sutra: द्विषोऽमित्रे
द्विषोऽमित्रे॥ असन्देहार्थम्'मित्रे द्विषः' इति सूत्रान्यासादकारप्रश्लेषो विज्ञायत इत्याह - अमित्रश्शत्रुरिति। अमेर्द्विषतीति त्रच्प्रत्ययः, न पुनरयं नञ्समासः, परवल्लिङ्गप्रसङ्गात् लोकाश्रयत्वाल्लिङ्गस्य। स्वरे दोषः, चित्स्वरो हीष्यते। बह्वचास्तु मध्योदातममित्रशब्दमधीयते - अमित्रस्य व्यथया मन्युमिन्द्रः, अमैरमित्रमर्दय। द्विषेस्स्वरितत्वात्कर्त्रभिप्राये शता न प्राप्नोतित्ययमारम्भः॥