इङ्धार्योः शत्रकृच्छ्रिणि

3-2-130 इङ्धार्योः शत्र कृच्छ्रिणि प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने

Kashika

Up

index: 3.2.130 sutra: इङ्धार्योः शत्रकृच्छ्रिणि


इङो धारेश्च धात्वोः शतृप्रत्ययो भवति अकृच्छ्रिणि कर्तरि। अकृच्छ्रः सुखसाद्यो यस्य् कर्तुर्धात्वर्थः सोऽकृच्छ्री। अधीयन् पारायणम्। धारयन्नुपनिषदम्। अकृच्छ्रिणि इति किम्? कृच्छ्रेण अधीते। कृच्छ्रेण धरयति।

Siddhanta Kaumudi

Up

index: 3.2.130 sutra: इङ्धार्योः शत्रकृच्छ्रिणि


आभ्यां शतृ स्यादकृच्छ्रिणि कर्तरि । अधीयन् । धारयन् । अकृच्छ्रिणि किम् । कृच्छ्रेणाधीते । धारयति ॥

Balamanorama

Up

index: 3.2.130 sutra: इङ्धार्योः शत्रकृच्छ्रिणि


इङ्धार्योः शत्रकृच्छ्रिणि - इङ्धार्योः । शतृ- अकृच्छ्रिणीति छेदः । अकृच्छ्रम् = अदुःखम्, तदास्यास्तीति अकृच्छ्री । इङ्, धारि अनयोद्र्वन्द्वात् पञ्चम्यर्थे षष्ठी । अधीयन्निति । सुखमध्येतेत्यर्थः । धारयन्निति । सुखेन धारयितेत्यर्थः ।

Padamanjari

Up

index: 3.2.130 sutra: इङ्धार्योः शत्रकृच्छ्रिणि


इङ्धार्योः शत्रकृच्छ्रिणि॥ अकृच्छ्रः सुखसाध्यो यस्य धात्वर्थ इति। अस्तीति शेषः। ठत इनिठनौऽ इतीनिः, अपुत्रा भार्यादिवद् बहुव्रीहिणैव सिद्धे तत्पुरुषान्मत्वर्थीयः कृतः; लघुत्वम्प्रति सर्वत्रानादरात्। इङ् आत्मनेपदित्वाद्धारयतेश्च कर्त्रभिप्राये शता न सिद्ध्यति, लसार्वधातुकानुदातत्वं च प्राप्नोतीत्ययमारम्भः॥