सम्बोधने च

3-2-125 सम्बोधने च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने लटः शतृशानचौ

Kashika

Up

index: 3.2.125 sutra: सम्बोधने च


प्रथमासमनाधिकरणार्थ आरम्भः। सम्बोधने च विषये लटः शतृशानचौ प्रत्ययौ भवतः। हे पचन्। हे पचमान।

Siddhanta Kaumudi

Up

index: 3.2.125 sutra: सम्बोधने च


हे पचन् । हे पचमान ॥

Balamanorama

Up

index: 3.2.125 sutra: सम्बोधने च


सम्बोधने च - संबोधने च ।शतृशानचा॑विति शेषः । प्रथमासमानाधिकरणार्थ आरम्भः । पूर्सूत्रस्थपुनर्लड्ग्रहणस्य अधकविधानार्थत्वादेव सिद्धे प्रपञ्चार्थमिदम् ।

Padamanjari

Up

index: 3.2.125 sutra: सम्बोधने च


सम्बोधने च॥ हे पचन्निति। संयोगान्तलोपस्यासिद्धत्वान्नलोपाभावः। अत्र सम्बोधने प्रथमा, अयमादेशश्चेत्युभयं मिलितं सम्बोधनं द्योतयति॥