3-2-121 नन्वोः विभाषा प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते अनद्यतने लट् पृष्टप्रतिवचने
index: 3.2.121 sutra: नन्वोर्विभाषा
भूते इत्येव। नशब्दे नुशब्दे च उपपदे पृष्टप्रतिवचने विभषा लट् प्रत्ययो भवति भूते। अकार्षीः कटं देवदत्त? न क्रोमि भोः, नाकार्षम्। अहं नु करोमि, अहं नु अकार्षम्।
index: 3.2.121 sutra: नन्वोर्विभाषा
अकार्षीः किम् । न करोमि नाकार्षम् । अहं तु करोमि । अहं न्वकार्षम् ॥
index: 3.2.121 sutra: नन्वोर्विभाषा
नन्वोर्विभाषा - नन्वोर्विभाषा । न नु अनयोद्र्वन्द्वः । तदाह — नशब्दे नुशब्दे चेति । लड्वा स्यादिति 'भूते' इति शेषः । अकार्षीः किमिति प्रश्नः । न कोरमि, नाकार्षमित्युत्तरम् । अहं नु करोमि, अहं न्वकार्षमिति च ।तर्के नु स्या॑दित्यमरः ।