3-2-12 अर्हः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि अच्
index: 3.2.12 sutra: अर्हः
अर्ह पूजायाम्, अस्माद् धातोः कर्मण्युपपदे अच्प्रत्ययो भवति। अणोऽपवादः। स्त्रीलिङ्गे विशेषः। पूजार्हा। गन्धार्ह। मालार्हा।
index: 3.2.12 sutra: अर्हः
अर्हतेरच् स्यात्कर्मण्युपपदे । अणोपवादः । पूजार्हा ब्राह्मणी ॥
index: 3.2.12 sutra: अर्हः
अर्हः - अर्हः । अणोऽपवाद इति । यद्यपि अणि अचि च पूजार्हरूपे न विशेषः, अदुपधत्वाऽभावेन वृद्धेरप्रसक्तेः, तथापि स्त्रियामण्णन्तत्वे ङीप्स्यात्, तन्निवृत्तये अज्विधिः । तदाह — पूजार्हेति ।