3-2-118 लट् स्मे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते अनद्यतने परोक्षे
index: 3.2.118 sutra: लट् स्मे
भूतानद्यतनपरोक्षे इति वर्तते। स्मशब्दे उपपदे भूतानद्यतनपरोक्षे लट् प्रत्ययो भवति। लिटोऽपवादः। नडेन स्म पुराधीयते। ऊर्णया स्म पुराधीयते।
index: 3.2.118 sutra: लट् स्मे
लिटोऽपवादः । यजति स्म युधिष्ठरः ॥
index: 3.2.118 sutra: लट् स्मे
लिटोऽपवादः। यजति स्म युधिष्ठिरः॥
index: 3.2.118 sutra: लट् स्मे
लट् स्मे - लट् स्मे ।स्मे॑त्यव्ययम् । तद्योगे लिड्विषये लट् स्यादित्यर्थः । यजति स्मेति । स्मशब्दो भूतकालद्योतकः ।
index: 3.2.118 sutra: लट् स्मे
लट् स्मे॥ नडेन स्म पुराधीयते इति। अधिपूर्वादिङ्ः कर्मणि लकारः, कर्माविवक्षायां वा भावे, नडेनेति कर्तरि तृतीया। अथ वा - अधीयते इति कर्तरि बहुवचनम्, ठात्मनेपदेष्वनतःऽ इत्यदादेशः, नडेनेति सहयोगे तृतीया। अन्ये तु व्याचक्षते - पुराकल्पे - पुराकल्पे नडाख्यं तृणविशेषं हस्ते गृहीत्वाधीयाना अधीयते स्मेति॥