3-2-116 हशश्वतोः लङ् च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते अनद्यतने परोक्षे लिट्
भूतानद्यतनपरोक्षेऽर्थे लिटि प्राप्ते, हशश्वतोरुपपदयोर्लङ् प्रत्ययो भवति, चकाराल् लिट् च। इति ह अकरोत्। इति ह चकार। शश्वदकरोत्। शश्वच् चकार॥
अनयोरुपपदयोर्लिङ्विषये लङ् स्यात् । इतिहाकरोच्चकार वा । शश्वदकरोच्चकार वा ॥
<<हशश्वतोर्लङ् च>> - हशआतोर्लङ् च । स्पष्टम् ।