3-2-116 हशश्वतोः लङ् च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते अनद्यतने परोक्षे लिट्
index: 3.2.116 sutra: हशश्वतोर्लङ् च
भूतानद्यतनपरोक्षेऽर्थे लिटि प्राप्ते हाश्वतोः उपपदयोः लङ् प्रत्ययो भवति, चकाराल् लिट् च। इति ह अकरोत्, इति ह चकार। शश्वदकरोत्, शश्वच् चकार।
index: 3.2.116 sutra: हशश्वतोर्लङ् च
अनयोरुपपदयोर्लिङ्विषये लङ् स्यात् । इतिहाकरोच्चकार वा । शश्वदकरोच्चकार वा ॥
index: 3.2.116 sutra: हशश्वतोर्लङ् च
हशश्वतोर्लङ् च - हशआतोर्लङ् च । स्पष्टम् ।