3-2-109 उपेयिवान् अनाश्वान् अनूचानः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते लिटः ज्वा
index: 3.2.109 sutra: उपेयिवाननाश्वाननूचानश्च
उपेयिवाननाश्वाननूचान इत्येते शब्दा निपात्यन्ते। उपपूर्वादिणः क्वसुः, द्विर्वचनमभ्यासदीर्घत्वं तत्सामर्थ्यादेकादेशप्रतिबन्धः, तत्र वस्वेकाजाद्घसाम् 7.2.67 इत्यनेकाच्त्वादिण् न प्राप्नोति, स निपात्यते, अभ्यासस्य श्रवणं धातुरूपस्य यणादेशः। उपेयिवान्। क्रादिनियमात् प्राप्तश्च वस्वेकाजाद्घसाम् 7.2.67 इति प्रतिषिद्धः, स पुनरिट् प्रतिप्रसूयते, तेन अजादौ न भवति। उपेयुषः। उपेयुषा। न च अत्र उपसर्गास् तन्त्रम्, अन्योपसर्गपूर्वान् निरुपसर्गाच् च भवत्येव। समीयिवान्। ईयिवान्। वावचनानुवृत्तेश्च पूर्ववल् लुडादयोऽपि भवन्ति। उपागात्। उपैत्। उपेपाय। अश्नातेर्नञ्पूर्वात् क्वसुर्निपत्यते, इडभावश्च। अनाश्वान्। नाशीत्। नश्नात्। नाश। वचेरनुपूर्वात् कर्तरि कानज् निपात्यते। अनूचानः। अन्ववोचत्। अन्वब्रवीत्। अनूवाच।
index: 3.2.109 sutra: उपेयिवाननाश्वाननूचानश्च
एते निपात्यन्ते । उपपूर्वादिणो भाषायामपि भूतमात्रे लिड्वा तस्य नित्यं क्वसुः । इट् । उपेयिवान् । उपेयुषः स्वामपि मूर्तिमग्र्याम् । उपेयुषी । उपेत्यविवक्षितम् । ईयिवान् । समीयिवान् । नञ्पूर्वादश्नातेः क्वसुरिडभावश्च । धृतजयधृतेरनाशुष इति भारविः । अनुपूर्वाद्वचेः कर्तरि कानच् । वेदस्यानुवचनं कृतवाननूचानः ॥
index: 3.2.109 sutra: उपेयिवाननाश्वाननूचानश्च
उपेयिवाननाश्वाननूचानश्च - उपेयिवान । इडिति । उपपूर्वादिण्धातोर्लिटः क्वसुः, नित्यत्वाद्द्वित्वम् । वलादिलक्षण इट्नेड्वशि कृती॑ति प्रतिषिद्धः, स तावत्कादिनियमात्पुनरुत्थितः । पुनश्चवस्वेकाजाद्धसा॑मितिसूत्रेण एकाच्श्च आदन्ताच्च घसेश्च परस्य वसोरिट् स्यान्नान्येभ्य॑ इत्यर्थकेन द्वित्वनन्तरमनेकाच्त्वात्प्रतिषिद्धः, सोऽयमिट् अनेन निपातनेन प्रतिसूयते इति भाष्ये स्पष्टम् । इटि कृते उत्तरखण्डस्य इकारस्य यण् । अभ्यासस्य दीर्घस्तु न निपात्यते । नन्वत्र अपूर्व इट् निपात्यतामित्यत आह — उपेयुषीति । उगित्त्वान्ङीपि वसोः संप्रसारणम् । प्रतिसूतो वलादिलक्षण इट् तु न, तन्निमित्तस्य वकारस्य संप्रसारणेन विनाशोन्मुखत्वात् । अत्र अपूर्वस्य इटो निपातने तु अत्रापि इट् स्यादिति भावः । उपेत्यविवक्षितमिति । अत्र व्याख्यानमेव शरणम् । अश्नातेरिति । 'अश भोजने' श्नाविकरणः क्र्यादिः, लिटः क्वसुः, द्वित्वम्,अत आदे॑रिति दीर्घः, सवर्णदीर्घः, द्वहल्त्वाऽभावान्न नुट् ।अश्नोतेश्चे॑त्यपि न नुट्, श्नुविकरणस्थस्यैव तत्र ग्रहणात् । नञ उपपदसमासः । 'नलोपो नञः'तस्मान्नुडची॑ति भावः । वचेः कर्तरीति । न तु भावकर्मणोरिति भावः । कानचि यजादित्वात्संप्रसारणं, पूर्वरूपं, सवर्णदीर्घः ।विभाषा गमहने॑त्यादि स्पष्टम् ।
index: 3.2.109 sutra: उपेयिवाननाश्वाननूचानश्च
उपेयिवानाश्वननूचानश्च॥