जीर्यतेरतृन्

3-2-104 जीर्यतेः अतृन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते

Kashika

Up

index: 3.2.104 sutra: जीर्यतेरतृन्


भूते 3.2.74 इति वर्तते। जीर्यतेः अतृन् प्रत्ययो भवति भूते। जरन्, जरन्तौ, जरन्तः। वा असरूपेण निष्ठा, जीर्णः, जीर्णवानिति।

Siddhanta Kaumudi

Up

index: 3.2.104 sutra: जीर्यतेरतृन्


भूत इत्येव । जरन् । जरन्तौ । जरन्तः । वासरूपन्यायेन निष्ठापि । जीर्णो जीर्णवान् ॥

Balamanorama

Up

index: 3.2.104 sutra: जीर्यतेरतृन्


जीर्यतेरतृन् - जीर्यतेरतृन् । भूते इत्येवेति । भूतार्थवृत्तेर्जृधातोरतृन् स्यादित्यर्थः । ऋकारनकारावितौ । अत्प्रत्ययः शिष्यते । जरन्निति.उगित्त्वान्नुम् । जीर्ण इति ।ऋत इत् । रपरत्वम् । ' हलि च' इति दीर्घः । निष्ठानत्वम् ।