अन्येष्वपि दृश्यते

3-2-101 अन्येषु अपि दृश्यते प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते जनेर्डः

Kashika

Up

index: 3.2.101 sutra: अन्येष्वपि दृश्यते


अन्येष्वपि उपपदेषु कारकेषु जनेः डः प्रत्ययो दृश्यते। सप्तम्याम् इत्युकतम सप्तम्यामपि दृश्यते। न जायते इति अजः। द्विर्जाताः द्विजाः। पञ्चम्यामजातौ 3.2.98 इत्युक्तं, जातवपि दृश्यते। ब्राह्मणजो धर्मः। क्षत्रियजं युद्धम्। उपसर्गे च संज्ञायाम् 3.2.99 इत्युक्तम्, असंज्ञायामपि दृश्यते। अभिजाः, परिजाः केशाः। अनु कर्मणि 3.2.100 इत्युक्तम्, अकर्मण्यपि दृश्यते। अनुजातः अनुजः। अपिशब्दः सर्वोपाधिव्यभिचारार्थः। तेन धात्वन्तरादपि भवति, कारकन्तरेऽपि। परितः खाता परिखा। आखा।

Siddhanta Kaumudi

Up

index: 3.2.101 sutra: अन्येष्वपि दृश्यते


अन्येष्वप्युपपदेषु जनेर्डः स्यात् । अजः । द्विजः । ब्राह्मणजः । अपिशब्दः सर्वोपाधिव्यभिचारार्थः । तेन धात्वन्तरादपि कारकान्तेरेष्वपि क्वचित् । परितः खाता परिखा ॥

Balamanorama

Up

index: 3.2.101 sutra: अन्येष्वपि दृश्यते


अन्येष्वपि दृश्यते - अन्येष्वपि दृश्यते । अज इति । न जात इत्यर्थः । द्विजो ब्राआहृण इति । द्विर्जात इत्यर्थ- ।मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धना॑दित्यादिस्मृतेरिति भावः । अपि शब्द इति । 'सप्तम्यां जनेर्डः' इत्यादिसूत्रेषु डविधिषु यानि विशेषणान्युपात्तानि प्रकृतिविशेषरूपाणि, भूते कर्तरीति प्रत्ययार्थविशेषणं च तदतिक्रमार्थ इत्यर्थः ।

Padamanjari

Up

index: 3.2.101 sutra: अन्येष्वपि दृश्यते


अन्येष्वपि द्दश्यते॥ द्विर्जात इति। मातुरग्रे विजननं द्वितीयं मौञ्जिबन्धनम्। तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते॥