दयायासश्च

3-1-37 दयायासः च प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः आम् लिटि

Kashika

Up

index: 3.1.37 sutra: दयायासश्च


दय दानगतिरक्षणेषु, अय गतौ, आस उपवेषने, एतेभ्यश्च लिटि परत आम् प्रत्ययो भवति। दयञ्चक्रे। पलायाञ् चक्रे। आसाञ् चक्रे।

Siddhanta Kaumudi

Up

index: 3.1.37 sutra: दयायासश्च


दय अय आस् एभ्य आम् स्याल्लिटि । अयांचक्रे । अयेत । अयिषीष्ट ॥

Laghu Siddhanta Kaumudi

Up

index: 3.1.37 sutra: दयायासश्च


दय् अय् आस् एभ्य आम् स्याल्लिटि। अयाञ्चक्रे। अयिता। अयिष्यते। अयताम्। आयत्। अयेत। अयिषीष्ट। विभाषेटः। अयिषीढ्वम्, अयिषीध्वम्। आयिष्ट। आयिढ्वम्, आयिध्वम्। आयिष्यत॥ {$ {! 4 द्युत !} दीप्तौ $} ॥ द्योतते॥

Balamanorama

Up

index: 3.1.37 sutra: दयायासश्च


दयायासश्च - दायायासश्च । दय अय आस् एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् ।कास्प्रत्यया॑दित्यत आम् लिटीत्यनुर्तते । तदाह — एभ्य आम् स्याल्लिटीति ।

Padamanjari

Up

index: 3.1.37 sutra: दयायासश्च


दयायासश्च॥ दयायासः सर्वऽप्यनुदातेतः। पलायाञ्चक्रे इति। ठुपसर्गस्या यतौऽ इत्युपसर्गस्य लत्वम्॥