3-1-35 कास्प्रत्ययात् आम् अमन्त्रे लिटि प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः
index: 3.1.35 sutra: कास्प्रत्ययादाममन्त्रे लिटि
कासृ शब्दकुत्सायाम्, ततः प्रत्ययान्तेभ्यश्च धातुभ्यः आम् प्रत्ययो भवति लिटि परतोऽमन्त्रविषये। कासाञ्चक्रे। प्रत्ययान्तेभ्यः लोलूयाञ् चक्रे। अमन्त्रे इति किम्? कृष्णो नोनाव। कास्यनेकाचः इति वक्तव्यम् चुलुम्पाद्यर्थम्। चकासाञ्चकार। दरिद्राञ्चकार। चुलुम्पाज्चकार। आमोऽमित्वमदन्तत्वादगुणत्वं विदेस् तथा। आस्कासोरां विधानाच् च पररूपं कतन्तवत्।
index: 3.1.35 sutra: कास्प्रत्ययादाममन्त्रे लिटि
कास्धातोः प्रत्ययान्तेभ्यश्चाम् स्याल्लिटि न तु मन्त्र ।<!कास्यनेकाज् ग्रहणं कर्तव्यम् !> (वार्तिकम्) ॥ सूत्रे प्रत्ययग्रहणमपनीय तत्स्थानेऽकाचेति वाच्यमित्यर्थः ॥
index: 3.1.35 sutra: कास्प्रत्ययादाममन्त्रे लिटि
कास्प्रत्ययादाममन्त्रे लिटि - तथा च लिटि आयप्रत्ययस्य विकल्पः स्थितः । तत्र आयप्रत्ययपक्षे आह -कास्प्रत्ययात् । आम् — अमन्त्रे इति च्छेदः । चकासृ दीप्तौ, जागृ निद्राक्षये इत्यादिभ्योऽपि लिटि आमिष्यते । प्रत्ययान्ताच्चेति लभ्यते । ततश्च अ इवाचरति अति । क्विबन्ताल्लडादयः । लिटि औ अतुरित्यादीष्टं न सिध्येत्, प्रत्ययान्तत्वेन आमः प्रसङ्गात् । यदि तु कासृधातोश्च, अनेकाचः प्रत्ययान्ताच्चेति व्याख्यायेत, तदा चकासृजाग्रादिभ्यो न स्यादित्यत आह — प्रत्यग्रहणमपनीयेति । तथाच कास्धातोरनेकाचश्च आमित्येतावदेव लभ्यत इति नोक्तदोषद्वयमिति भावः । वस्तुतस्तु अ इवाचरति अतीत्यादि नास्त्येवेति सुब्धातुनिरूपणे वक्ष्यते । तथा च गोपया — आमिति स्थितम् ।
index: 3.1.35 sutra: कास्प्रत्ययादाममन्त्रे लिटि
कास्प्रत्ययादाममन्त्रे लिटि॥ आम् प्रत्ययो भवतीति। हलन्तपक्षे एतदुक्तम्, अदन्तपक्षे त्वामः प्रत्ययो भवतीति वक्तव्यम्। अमन्त्रविषय इति। मन्त्रविषयश्चेत्प्रयोगो न भवतीत्यर्थः। ऋग्यजुः सामलक्षणो मन्त्रम्, तत्रैवाभियुक्तैर्मन्त्रशब्दस्य प्रयोगात्। आथर्वणा अपि मन्त्रा ऋग्यजुष एवान्तर्भवन्ति। तान्त्रिकेषु मन्त्रशब्दप्रयोगो मन्त्रवदुपचारात्। च्छन्दसीति नोक्तम्, ब्राह्मणेऽपि यथा स्यात् - अथ ह शुनः शेप ईक्षांचक्रे ते ह तदन्तर्वेद्यासाञ्चक्रिरे अविज्ञातानि च दर्शयाञ्चकार। कासाञ्चक्र इति। आमन्तस्य पदत्वम्ठ् आमःऽ इत्यत्रोपपादितम्। नोनावेति। नौतेर्यङ्लुगन्तात्प्रत्ययलक्षणेन प्राप्त आम् न भवति। कारयनेकाचेति वक्तव्यमिति। यथान्यासे हि कशब्दादशब्दाद्वागादिभ्यश्चाचारक्विबन्तेभ्य एकाज्भ्योऽपि प्रत्ययान्तत्वादाम्प्रसङ्ग, चुलुम्पादिभ्यश्चाप्रत्ययान्तत्वादप्रसङ्गः; अतोऽव्याप्त्यतिव्याप्तिपहिहाराय प्रत्ययग्रहणमपनीयानेकाज्ग्रहणं कर्तव्यमित्यर्थः। तत्र कशब्दस्य णलि ठचो ञ्णितिऽ इति वृद्धौ ठात औ णलःऽ चकौ, अन्यत्र ठतो लोपःऽ चकतुः, चकुः; अशब्दस्य णलि रूपम् - औ इति, अन्यत्र ठत आदेःऽ इति दीर्धत्वे ठातो लोप इटि चऽअतुः, उः। चकासांचकारेति।'चकासृदीप्तौ' । दरिद्राञ्चकारेति। ठात औ णलःऽ इत्यत्र ओकारे विधातव्ये औकारविधानं दरिद्रातेरार्द्धधातुकलोप उत्याकारलोपेऽप्यौकारस्य श्रवणार्थम्, तेन ददरिद्रावित्यपि भवतीत्याहुः। चुलुम्पाञ्चकारेति! चुलुम्पतिर्वार्तिककारवचनात्साधुः। आमो मकारस्य'हलन्त्यम्' इतीत्संज्ञा कस्मान्न भवतीत्याह - आमो मित्वमिति। कारयाश्चकारेत्यादौ प्रयोगे य आम्शब्दस्तस्यामित्वं मकार इत्संज्ञको यस्य नास्ति सोऽमित् तस्य भावः अमित्वम्। कुत इत्याह? अदन्तत्वादिति। अद् अन्ते समीपे यस्य सोऽदन्तः, सूत्रे विधानवेलायां समीपेऽकारवत्वादित्यर्थः। तेनैतन्न चोदनीयम् - आम् चेत्कथमदन्तः, अथादन्तः कथमामिति। सूत्रे विधीयमानस्यैव वा प्रत्ययस्योपलक्षणमाम इति। अगुणत्वं विदेस्तथेति। विदाञ्चकारेत्यत्र विदेरामि गुणाभावोऽपि तथा, अदन्तत्वादेवेत्यर्थः। अदन्तत्वादित्येतत्प्रसङ्गेन चेदमिहोक्तम्, ठुषविदजागृभ्योऽन्यतरस्याम्ऽ इत्यत्र तु वक्तव्यम्। तत्र हि विदेरकारान्तत्वमाम्प्रत्ययसन्नियोगेन निपात्यते, तत्रातो लोपस्य स्थानिवत्वाद् गुणो न भवति। न पुनः'विद ज्ञाने' इत्यकारो विवक्षित इत्युच्यते; वेतीत्यादौ श्रवणप्रसङ्गात्। अभ्युपेत्यापि मकारान्तत्वमित्संज्ञाभावमाह - आस्कासोराम्विधानाच्चेति। आमोऽमित्वमित्यनुषङ्गः, सति हि मित्वे आस्कासोराम् भवन्नप्यचामन्त्यात्परः स्यात्, तथा च सवर्णदीर्घत्वे सत्यकिञ्चित्करः स्यात्। अतः'दयायासश्च' कास्प्रत्ययादिति आस्कासोराम्विधानादप्यामऽमित्वमवसीयते त्यिर्थः। आस्चकासोर्विधानाच्च इत्यन्ये पठन्ति, तदयुक्तम्; न हि सूत्रे चकास आम्विधानमस्ति। यदपि कास्यनेकाज्ग्रहणं तदपि चुलुम्पादौ सावकाशम्। नन्वदन्तत्वपक्षे आमामन्त्र इति निर्देश्यं स्यातत्राह - पररूपं कतन्तवदिति। यथा'सर्वत्र लोहीतादिकतन्तेभ्यः' इत्यत्र पररूपम्, एवमत्रापि निपातनात्पररूपमित्युक्तं भवति॥