नित्यं कौटिल्ये गतौ

3-1-23 नित्यं कौटिल्ये गतौ प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः यङ्

Kashika

Up

index: 3.1.23 sutra: नित्यं कौटिल्ये गतौ


गतिवचनाद् धातोः कौटिल्ये गम्यमाने नित्यं यङ् प्रत्ययो भवति। कुटिलं क्रामति चङ्क्रम्यते। दन्द्रम्यते। नित्यग्रहणं विषयनियमार्थं, गतिवचनान् नित्यम् कौटिल्य एव भवति, न तु क्रियासमभिहारे। भृशं क्रामति।

Siddhanta Kaumudi

Up

index: 3.1.23 sutra: नित्यं कौटिल्ये गतौ


गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे । कुटिलं व्रजति वाव्रज्यते ॥

Laghu Siddhanta Kaumudi

Up

index: 3.1.23 sutra: नित्यं कौटिल्ये गतौ


गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे॥

Padamanjari

Up

index: 3.1.23 sutra: नित्यं कौटिल्ये गतौ


नित्यं कौटिल्ये गतौ॥'धातोः' इति वर्ते, गताविति तस्य विशेषणम्, गतौ वर्तमानाद्धातोरिति। कौटिल्ये इति। संनिधानाद् गतिविषयमेव कौटिल्यं गम्यते। चक्रम्यते, दन्द्रम्यत इति'क्रमु पादविक्षेपे' , द्रम मीमृ गतौ,'नुगता' नुनासिकान्तस्यऽ, योऽल्पीयस्यध्वनि गतागतानिकरोति स कुटिलां गति सम्पादयन्नेवमुच्यते। नित्यग्रहणमनर्थकम्, अनभिधानादेव वाक्यं न भविष्यति, न हि चंक्रम्यत इति वृतेरर्थ कुटिलं क्रमातीति वाक्यं शक्नोति गमयितुम्; संशयो हि वाक्याद्भवति - किं गतिकौटिल्यम्? उत वक्रहृदयत्वनिबन्धनं जिह्वाचरणमिति? वृतौ तु गतिकोटिल्यमेव नियतं गम्यते, कौटिल्यमात्रप्रतिपादने च वाक्यं निवारयितुमशक्यमनिष्ट्ंअ चात आह - नित्यग्रहणं विषयनियमार्थमिति। गतिकौटिल्यं विषयः, तत्रैव यङ् यथा स्यादित्येवमर्थमित्यर्थः, तदाह - गतिवचनान्नित्यं कौटिल्य एव भवतीति। व्यवच्छेद्यं दर्शयति - न तु क्रियासमभिहार इति। ननु यथा'वडवाया वृषे वाच्ये' इत्यपत्येप्राप्तस्ततोऽपकृष्य विधीयते, यथा वा'ञीतः क्त' भूते प्राप्तस्ततोऽपकृष्य वर्तमाने विधीयते, एवमत्रापि धातुमात्रात्क्रियासमभिहारे यङ् विहितः, गतिवचनात् तु कौटिल्य इति? तक्रकौडिन्यन्यायेनैव बाधः सिद्धः। यथा वा विवक्षितार्थानभिधानाद्वाक्यं न भवति तथा समभिहारानवगमाद्त्र प्रत्ययो न भविष्यति। अथैवमपि वचनापेक्षा? वाक्यनिवृतावपि वचनमपेक्षस्व! तदेतन्नित्यग्रहणं चिन्त्यप्रयोजनम्॥