नमोवरिवश्चित्रङः क्यच्

3-1-19 नमोवरिवस्चित्रङः क्यच् प्रत्ययः परः च आद्युदात्तः च इच्छायां वा क्यच् कर्मणः करणे

Kashika

Up

index: 3.1.19 sutra: नमोवरिवश्चित्रङः क्यच्


करणे इति वर्तते। नमस् वरिवस् चित्रङित्येतेभ्यो वा क्यच् प्रत्ययो भवति, करणविशेषे पूजादौ। नमसः पूजायाम् नमस्यति देवान्। वरिवसः परिचर्यायाम् वरिवस्यति गुरून्। चित्रङ आश्चर्ये चित्रीयते। ङकार आत्मनेपदार्थः।

Siddhanta Kaumudi

Up

index: 3.1.19 sutra: नमोवरिवश्चित्रङः क्यच्


करणे इत्यनुवृत्तेः क्रियाविशेषे पूजायां परिचर्यायामाश्चर्ये च । नमस्यति देवान् । पूजयतीत्यर्थः । वरिवस्यति गुरून् । शुश्रूषत इत्यर्थः । चित्रीयते । विस्मयत इत्यर्थः । विस्मापयत इत्यन्ये ॥

Balamanorama

Up

index: 3.1.19 sutra: नमोवरिवश्चित्रङः क्यच्


नमोवरिवश्चित्रङः क्यच् - नमोवरिवस् । नमस्, वरिवस्, चित्रङ् एषां समाहारद्वन्द्वात्पञ्चमी । आत्मनेपदार्थं चित्रशब्दो ङिन्निर्दिष्टः ।शब्दवैरे॑त्यतः करणे इत्यनुवर्तते । करणं - क्रिया । सा च पूजापरिचर्याऽऽश्चर्यात्मिका विवक्षिता,नमसः पूजायां॑वरिवसः कारकविभक्तेर्बलीयस्त्वाद्द्वितीया । परिचर्या शुश्रूषेति मत्वाह — शुश्रूषते इत्यर्थ इति । आश्चर्यशब्दो विस्मयवाचीति मत्वाह- विस्मयते इत्यर्थ इति । विस्मापयते इत्यन्ये इति । आश्चर्यशब्दो विस्मापनपर इति भावः ।ततश्चित्रीयमाणोऽसा॑विति भट्टिः । असौ — मायामृगो विस्मयमुत्पादयन्नित्यर्थः ।

Padamanjari

Up

index: 3.1.19 sutra: नमोवरिवश्चित्रङः क्यच्


नमोवरिवश्चित्रडः क्यच्॥ करणविशेषे पूजादाविति।'करणे' इति सामान्यानुवृतावप्यभिधानशक्तिस्वाभाव्याद्विशेष उपलभ्य इति भावः। नमस्यति देवानिति।'नमः स्वस्तिस्वाहा' इति चतुर्थी न भवति, प्रत्ययार्थे गुणीभूतस्य नमः शब्दस्य निष्कृष्य सम्बन्धाभावात्। अथ वा - नमस्यति नमस्कारेण पूजयतीत्यर्थः। तत्र ठुपपदविभक्तेः कारकविभक्तिर्बलीयसीऽ इति द्वितीयेव भवति। एवं च नमस्करोति देवानित्यादावपि द्वितीयेव भवति। परिचर्यायामिति। परिचर्याउ शुश्रूषा। चित्रीयते इति। अवयवकृतं लिङ्गं समुदायस्य विशेषकं भवतीति क्यजन्तादात्मनेपदं भवति,'क्यचि च' इतीत्वम्। एतदर्थमेव च शब्दवैरादिसूत्रे चित्रशब्दो न पठितः। चित्रीयत इति। विस्मयत इत्यर्थ इत्येके। विस्मापयत इत्यर्थ इत्यन्ये। तथा च भट्टिकाव्ये मायामृगं प्रकृत्य भवति'ततश्चित्रीयमाणो' सौऽ इति॥