3-1-16 बाष्पोष्मभ्याम् उद्वमने प्रत्ययः परः च आद्युदात्तः च इच्छायां वा क्यच् क्यङ् कर्मणः
index: 3.1.16 sutra: बाष्पोष्मभ्यामुद्वमने
कर्मणः इति वर्तते। बाष्पशब्दादूष्मशब्दाच् च कर्मन उद्वमनेऽर्थे क्यङ् प्रत्ययो भवति। बाष्पमुद्वमति बाष्पायते। ऊष्मायते। फेना च्चेति वक्तव्यम्। फेनमुद्वमति फेनायते।
index: 3.1.16 sutra: बाष्पोष्मभ्यामुद्वमने
आभ्यां कर्मभ्यां क्यङ् स्यात् । बाष्पमुद्वमति बाष्पायते । ऊष्मायते ।<!फेनाच्चेति वाच्यम् !> (वार्तिकम्) ॥ फेनायते ॥
index: 3.1.16 sutra: बाष्पोष्मभ्यामुद्वमने
बाष्पोष्माभ्यां उद्वमने - बाष्पोष्मभ्यामुद्वमने । आभ्यां कर्मभ्यामिति ।कर्मणो रोमन्थे॑त्यतः कर्मकारकवृत्तिभ्यामित्यर्थः । फेनायते इति । फेनमुद्वमतीत्यर्थः ।