3-1-146 गः थकन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् शिल्पिनि
index: 3.1.146 sutra: गस्थकन्
गायतेः थकन् प्रत्ययो भवति शिल्पिनि कर्तरि। गाथकः, गाथिका।
index: 3.1.146 sutra: गस्थकन्
गायतेस्थकन् स्यात् । शिल्पिनि कर्तरि । गाथकः ॥
index: 3.1.146 sutra: गस्थकन्
गस्थकन् - गस्थकन् ।गः - थक्न्निति च्छेदः । गैधातोः कृतात्वस्य 'ग' इति पञ्चम्यन्तम् । तदाह — गायतेरिति ।
index: 3.1.146 sutra: गस्थकन्
गस्थकन्॥ गायतेरिति।'कै गै शब्दे' 'गामादाग्रहणे ष्वविशेषः' इति'गाङ् गतौ' इत्यस्यापि ग्रहणं प्राप्तम्, अनभिधानान्न भवति। थकन्प्रत्ययो हि गायत्यर्थविषयमेव शिल्पिनमभिधातुं समर्थः॥