गेहे कः

3-1-144 गेहे कः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् ग्रहः

Kashika

Up

index: 3.1.144 sutra: गेहे कः


ग्रहेर्धातोः कप्रत्ययो भवति गेहे कर्तरि। गृहं वेश्म। तात्स्थ्यात् दाराश्च। गृह्णन्तीति गृहाः दाराः। गृहाणि वेश्मानि।

Siddhanta Kaumudi

Up

index: 3.1.144 sutra: गेहे कः


गेहे कर्तरि ग्रहेः कः स्यात् । गृह्णाति धान्यादिकमिति गृहम् । तात्स्थ्याद्गृहादाराः ॥

Laghu Siddhanta Kaumudi

Up

index: 3.1.144 sutra: गेहे कः


गेहे कर्तरि ग्रहेः कः स्यात्। गृहम्॥

Balamanorama

Up

index: 3.1.144 sutra: गेहे कः


गेहे कः - गेहे कः । 'विभाषा ग्रहः' इत्यस्यापवादः । गृहमिति ।ग्रहिज्ये॑ति संप्रसारणं, पूर्वरूपं च॥ ननु 'गृहा दारा' इति कथम्, गेहे कर्तर्येव वाच्ये कप्रत्ययविधानादित्यत आह — तात्स्थ्यादिति । गृहशब्दो गेहस्थे लाक्षणिक इति भावः । गृहा दारा इति । 'दारेष्वपि गृहाः' इत्यमरः ।

Padamanjari

Up

index: 3.1.144 sutra: गेहे कः


गेहे कः॥ गेह इति। प्रत्ययाथंस्य कर्तुर्विशेषणम्, नोपपदम्;'गृहपतिना संयुक्तः' इति निर्देशादित्याह - गेहे कर्तरीति। तास्त्थ्याद्दाराश्चेति। गेहमित्यपेक्ष्यते, तेन गौणस्यापि गेहस्य ग्रहणमिति दर्शयति। तच्च तन्त्रावृत्योरन्यत राश्रयणेन लभ्यते, तत्र वेश्मनि पुंल्लिङ्गबहुवचनान्त एव - गृहान्ह दाहको भवति, गृहानुतरया संकाशयते, गृहान्गच्छ, गृहानहं सुमनसः प्रपद्य इति। नपुंसकलिङ्गोऽभिधेयवचनः, एवं दारेष्वपि। अन्ये तु - गृहशब्दो वेश्मन्येव मुख्यः, दारेषु गौण इति वदन्ति, तथा'न गृहं गृहमित्याहुर्गृ हिणी गृहमुच्यते' इति वेश्मन्येव मुख्यतां दर्शयन्ति। यथा वृत्तिकारेणोक्तं तथा दारेष्वपि मुख्य एवेति लक्ष्यते॥