3-1-141 श्याद्व्यधास्रुसंस्र्वतीणवसावहृलिहश्लिषश्वसः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् अनुपसर्गात् णः
index: 3.1.141 sutra: श्याद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिहश्लिषश्वसश्च
अनुपसर्गादिति, विभाषा इति च निवृत्तम्। श्यैङः, आकारान्तेभ्यश्च धातुभ्यः, व्यध आस्रौ संस्रौ अतीणवसा अवहृ लिह श्लिष श्वस इत्येतेभ्यश्च ण प्रत्ययो भवति। आकारान्तत्वादेव श्यायतेः प्रत्यत्ये सिद्धे पुनर्वचनं बाधकबाधनार्थम्। उपसर्गे कं बाधित्वाऽयम् एव भवति। अवश्यायः। प्रतिश्यायः। दायः। धायः। व्याधः। आस्रावः। संस्रावः। अत्यायः। अवसायः। अवहारः। लेहः। श्लेषः। श्वासः।
index: 3.1.141 sutra: श्याद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिहश्लिषश्वसश्च
श्यैङ्प्रभृतिभ्यो नित्यं णः स्यात् । श्यैङोऽवस्यतेश्चादन्तात्वात्सिद्धे पृथग्ग्रहणमुपसर्गे कं बाधितुम् । अवश्यायः । प्रतिश्यायः । आत् । दायः । धायः । व्याधः । स्रु गतौ । आङ्पूर्वः संपूर्वश्च । आस्रावः । संस्रावः । अत्यायः । अवसायः । अवहारः । लेहः । श्लेषः । श्वासः ॥
index: 3.1.141 sutra: श्याद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिहश्लिषश्वसश्च
श्याऽऽद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिह- श्लिषश्वसश्च - श्याद्व्यधारुआउ । श्या, आत् , व्यध, आरुआउ, संरुआउ, अतीण्, अवसा, अवह्म, लिह, श्लिष, स्वस् एषामेकादशाद्यां समाहारद्वन्द्वात्पञ्चमी । अनुपसर्गादिति निवृत्तम्, उत्तरसूत्रेऽनुपसर्गग्रहणात् । एवं च तत्सम्बद्धं विभाषाग्रहणं च नानुवर्तते । तदाह — नित्यमिति । श्यैङ इति । श्यैङ्धातोरवपूर्वस्य षोधातोश्च कृतात्त्वयोः सूत्रे निर्देशः । तयोरादन्तत्वादेव सिद्धे पुनग्र्रहणम् 'आतश्चोपसर्गे' इति कप्रत्ययबाधनार्थमित्यर्थः । अवश्यायः प्रतिश्याय इति । श्यैङ आत्त्वे कृते णः । आतो युक् । आदिति । आदन्तस्योदाहरणसूचनम् । दायः धाय इति । णे आतो युक् । व्याध इति । अतिपूर्वादिण्धातोर्णे वृद्ध्यायादेशौ । अवसाय इति । अवपूर्वात् 'षोऽन्तकर्मणि' इत्यस्माण्णे आतो युक् । लेहः श्लेष इति । णे लघूपधगुणः । आआस इति । णे उपधावृद्धिः ।
index: 3.1.141 sutra: श्याद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिहश्लिषश्वसश्च
श्याद्व्यधासु संस्वतीणवसावहृलिहश्लिषश्वसश्च॥ अनुपसर्गादिति निवृतमिति। उतरसूत्रे पुनरनुपसर्गग्रहणात्। विभाषेति चेति। निवृतमित्यपेक्ष्यते। विभाषा ग्रहणं ह्यनुपसर्गग्रहणेन सम्बद्धम्, अतस्तन्निवृतावस्यापि निवृत्तिः। श्यैङ् इति ।'श्यैङ् गतौ' इत्यस्मात् शी आत् श्यादिति शीङे यणादेशेन ग्रहणं न भवति; व्याख्यानात्, झटिति प्रतीतावनारोहाच्च। आकारान्तेभ्य इति। एतेन अतेरच्छब्दान्तानां पतिप्रभृतीनामकारान्तानां च ग्रहणं न भवतीति दर्शयति। एतदपि व्याख्यानादेव।'व्यध ताडने' 'स्रु गतौ' आङ्पूर्वः, संपूर्वश्च, 'इण् गतौ' अतिपूर्वः,'षो' न्तकर्मणिऽ'हृञ् हरणे' अवपूर्वौ,'लिह आस्वादने' 'श्लिष आलिङ्गने' 'श्वसप्राणने' । येऽत्र सोपसर्गास्तेभ्यः सोपसर्गेभ्य एव भवति, शेषेभ्यस्त्वविशेषेण। बाधकबाधनार्थमिति। ठातश्चोपसर्गेऽ इति विशेषविहितः कः सामान्यविहितस्य णस्य बाधकः, तद्वाधनार्थमिदम्। एतेनावस्यतेरुपादानं व्याख्यातम्। अवश्याय इति। पूर्ववद्यौक्॥