3-1-130 क्रतौ कुण्डपाय्यसञ्चाय्यौ प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः ण्यत्
index: 3.1.130 sutra: क्रतौ कुण्डपाय्यसंचाय्यौ
कुण्डपाय्य सञ्चाय्य इत्येतौ शब्दौ निपात्येते क्रतावभिधेये। कुण्डशब्दे तृतीयान्त उपपदे पिबतेर्धातोरधिकरणे यत् प्रत्ययो निपात्यते युक् च। कुण्डेन पीयतेऽस्मिन् सोमः इति कुण्डपाय्यः क्रतुः। यतोऽनावः इति स्वरः। सम्पूर्वाच् चिनोतेः ण्यदायादेशौ निपात्येते। सञ्चीयतेऽस्मिन् सोमः इति सञ्चाय्यः क्रतुः। क्रतौ इति किम्? कुण्डपानम्। सञ्चेयः।
index: 3.1.130 sutra: क्रतौ कुण्डपाय्यसंचाय्यौ
कुण्डेन पीयतेऽस्मिन्सोमः कुण्डपाय्यः क्रतुः । संचीयतेऽसौ संचाय्यः ॥
index: 3.1.130 sutra: क्रतौ कुण्डपाय्यसंचाय्यौ
क्रतौ कुण्डपाय्यसंचाय्यौ - क्रतौ कुण्डपाय्य । ऋतुविशेषे गम्ये एतौ निपात्येते । कुण्डेनेति । अत्सरुकैश्चमसैरित्यर्थः । सामान्येनैकवचनम् ।यदत्सरुकैश्चमसैर्भक्षयन्ति तदेषां कुण्ड॑मिति श्रुतिः । कुण्डपाय्य इति । सत्रविशेषात्मकः ऋतुः । कुण्डेनेति तृतीयान्ते उपपदे अधिकरणे ण्यत् । आतो युक् । संचाय्य इति । संपूर्वाच्चिञः कर्मणि ण्यत्, आयादेशश्च निपात्यते इति भावः । संचाय्यो नाम ऋतुविशेषः क्वचिच्छाखायामन्वेषणीयः ।
index: 3.1.130 sutra: क्रतौ कुण्डपाय्यसंचाय्यौ
क्रतौ कुण्यपाय्यसंचाय्यौ॥ण्यति प्रकृते यत्प्रत्ययान्तः कुण्डपाय्यशब्दो निपात्य इत्युक्तम्, तत्र प्रयोजनमाह - यतोऽनाव इतीति। यदुतरपदस्याद्यौदातत्वं कृदुतरपदप्रकृतिस्वरेण स एव स्वरः सिद्धो भवतीत्यर्थः। ण्यति तु स्वरितत्वं स्यात्॥