प्रणाय्योऽसंमतौ

3-1-128 प्रणाय्यः असम्मतौ प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः ण्यत्

Kashika

Up

index: 3.1.128 sutra: प्रणाय्योऽसंमतौ


अविद्यमाना सम्मतिरस्मिनित्यसम्मतिः। सम्मननं सममतिः, सम्मतता, पूजा। प्रणाय्यः इति निपात्यतेऽसम्मतावभिधेये। प्रणाय्यश्चोरः। असम्मतौ इति किम्? प्रणेयोऽन्यः। यद्येवं कथम् एतत्, ज्येष्ठाय पुत्राय पिता ब्रह्म ब्रूयात् प्रणाय्यान्तेवासिने, न अन्यस्मै कस्मैचन इति? सम्मतिरभिलाषोऽप्युच्यते। तदभावेन निष्कामतया असम्मतिरन्तेवासी भवति। तस्मै निष्कामाय मोक्षार्थं यतमानायान्तेवासिने प्रणाय्याय ब्रह्म ब्रूयातिति युज्यते।

Siddhanta Kaumudi

Up

index: 3.1.128 sutra: प्रणाय्योऽसंमतौ


संमतिः प्रीतिविषयीभवनं कर्मव्यापारः । तथा भोगेष्वादरोऽपि संमतिः । प्रणाय्यश्चोरः । प्रीत्यनर्ह इत्यर्थः । प्रणाय्योऽन्तेवासी । विरक्त इत्यर्थः । प्रणेयोऽन्यः ॥

Balamanorama

Up

index: 3.1.128 sutra: प्रणाय्योऽसंमतौ


प्रणाय्योऽसंमतौ - प्रणाय्योऽसमंतौ । असंमतौ गम्यायां 'प्रणाय्य' इति निपात्यते । तत्र असंमतिशब्दैकदेशं समंतिशब्दं विवृणोति — प्रीतिविषयीभवनमिति । तच्च कर्मनिष्ठमित्याह — कर्मव्यापार इति.तथेति । भोगेषु = सुखदुःखानुभवेषु आसक्तिरपि संमतिरित्यर्थः । एवंविधा संमतिर्न भवतीति असंमतिरिति फलितम् । प्रणाय्यश्चोर इति । ण्यति वृद्धौ आयादेशः ।

Padamanjari

Up

index: 3.1.128 sutra: प्रणाय्योऽसंमतौ


प्रणाय्योऽसम्मतौ॥ असम्मताविति बहुब्रीहित्याह - अविद्यमाना संमतिरस्मिन्निति। सम्मतिश्चात्र संमननं प्रीतिविषयभावोपगमनं कर्मव्यापारो विवक्ष्यते, न संमन्तृव्यापारः; तथा सत्यसंमन्तरि निपातनप्रसङ्गात्, तस्य चानिष्टत्वादित्यभिप्रायेणाह - संमतता संमतिरिति। संमतिरमिलाषोऽप्युच्यत इति। भोगविषयोऽप्यादरः सम्मतिशब्देनोच्यते, तन्त्रेणेत्यर्थः॥