3-1-126 आसुयुवपिरपिलपित्रपिचमः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः ण्यत्
index: 3.1.126 sutra: आसुयुवपिरपिलपित्रपिचमश्च
आङ्पूर्वात् सुनोतेः यु वपि रपि लपि त्रपि चम इत्येतेभ्यश्च ण्यत् प्रत्ययो भवति। यतोऽपवादः आसाव्यम्। याव्यम्। वाप्यम्। राप्यम्। लाप्यम्। त्राप्यम्। आचाम्यम्। अनुक्तसमुच्चयार्थश्चकारः। दभि दाभ्यम्।
index: 3.1.126 sutra: आसुयुवपिरपिलपित्रपिचमश्च
षुञ् । आसाव्यम् । यु मिश्रणे । याव्यम् । वाप्यम् । राप्यम् । त्राप्यम् । चाम्यम् ॥
index: 3.1.126 sutra: आसुयुवपिरपिलपित्रपिचमश्च
आसुयुवपिरपिलपित्रपिचमश्च॥ पुप्रभृतीनां द्वन्द्वेन आसुनोतेर्द्वन्द्व इत्याहुः। सुनोतेरभिसम्बन्धस्तदाह - आङ्पूर्वात्सुनोतेरिति।'षु प्रसवैश्वर्ययोः' इत्यस्यत्वग्रहणम्'कृत्यल्युटो बहुलम्' इति।'यु' इति'युमिश्रणे इत्यस्य ग्रहणम्।'युञ् बन्धने' इत्यस्य तु सानुबन्धकत्वादग्रहणम्। यतो' पवाद इति। ठचो यत्ऽ'पोरदुपधात्' इति यथायोगं प्राप्तस्य। दाभ्यमिति। दभेर्धातुष्वपठितस्यापि चुरादौ'बहुलमेतन्निदर्शनम्' इति वचनाच्छिष्टप्रयोगाच्च क्षपयत्यर्थयत्यवधीरयत्यादिवद्धातुत्वं द्रष्टव्यम्॥