3-1-119 पदास्वैरिबाह्यापक्ष्येषु च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः क्यप् च ग्रहेः
index: 3.1.119 sutra: पदास्वैरिबाह्यापक्ष्येषु च
पदे अस्वैरिणि बाह्यायां पक्ष्ये चर्थे ग्रहेर्धातोः क्यप् प्रत्ययो भवति। पदे तावत् प्रगृह्यं पदम्, यस्य प्रगृह्यसंज्ञा विहिता। अवगृह्यं पदम्, यस्य अवग्रहः क्रियते। अस्वैरी परतन्त्रः। गृह्यका इमे। गृहीतका इत्यर्थः। बाह्यायम् ग्रामगृह्या सेना। नगरगृह्या सेना। ग्रामँअगराभ्यां बहिर्भूता इत्यर्थः। स्त्रीलिङ्गः निर्देशादन्यत्र न भवति। पक्षे भवः पक्ष्यः। वासुदेवगृह्याः। अर्जुनगृह्याः। तत्पक्षाश्रिताः इत्यर्थः।
index: 3.1.119 sutra: पदास्वैरिबाह्यापक्ष्येषु च
अवगृह्यम् । प्रगृह्यं पदम् । अस्वैरी परतन्त्रः । गृह्यकाः शुकाः । पञ्जरादिबन्धनेन परतन्त्रीकृता इत्यर्थः । बाह्यायाम् । ग्रामगृह्या सेना । ग्रामबहिर्भूतेत्यर्थः । स्त्रीलिङ्निर्देशात्पुंनपुंसकयोर्न । पक्षे भवः पक्ष्यः । दिगादित्वाद्यत् । आर्यैर्गृह्यते आर्यगृह्यः । तत्पक्षाश्रित इत्यर्थः ॥
index: 3.1.119 sutra: पदास्वैरिबाह्यापक्ष्येषु च
पदास्वैरिबाह्यापक्ष्येषु च - पदाऽस्वैरि.पद, अस्वैरि, बाह्रा, पक्ष्य एष्वर्थेषु ग्रहेः क्यबित्यर्थः । अवगृह्रं प्रगृह्रं वा पदमिति । समस्तपदस्य अवान्तरपदविच्छेदोऽवग्रहः ।अप्रावेत्यादिपदमितिशिरस्कं प्रग्रहः॑ इति प्रातिशाख्ये प्रसिद्धम् ।ईदूदेद्द्विवचनं प्रगृह्र॑मिति सूत्रोदाहरणं च प्रगृह्रम् ।
index: 3.1.119 sutra: पदास्वैरिबाह्यापक्ष्येषु च
पदास्वैरिबाह्यापक्ष्येषु च॥ अस्वैरिणीति। ठीर प्रेरणेऽ स्वयमेवेरितुं शीलमस्या इति ताच्छीलिको णिनिः,'स्वादीरेरिणोः' इति वृद्धिः। बाह्यायामिति। बहिर्भवा'बहिषष्टिलोपश्च' इति यञ्टिलोपौ, पक्षे भवः पक्ष्यः दिगादित्वाद्यत्। यस्य प्रगृह्यसंज्ञा विहितेति। ननु पदावयवस्य द्विवचनादेः प्रगृह्यसंज्ञा, न तु पदस्य? सत्यम्; यौगिकस्त्वयं पदशब्दः - पद्यते मग्यतेऽनेनार्थ इति। यद्वा प्रातिशाख्ये द्विवचनान्ते पद एव प्रकृह्यशब्दः प्रसिद्धः। सन्निकर्षोऽत्र गृह्णातेरर्थः। स्वरसन्ध्यभावादग्नी इत्यादौ कियतापि कालेन व्यवधानात्परस्परमचो न सन्निकृष्यन्ते। अवगृह्यमिति। समासे पूर्वपदम्, तत्र हि पदकालेऽवग्रहो विच्छेदः गृह्यका इमे गृहीतिका इत्यर्थ इति। उभयत्रानुकम्पायां कन्। पञ्जरादिबन्धेन परतन्त्रीकृताः शुकादय उच्यन्ते। ग्रामगृह्यएति। शेषलक्षणायाः षष्ठयाः समासः। वासुदेवगृह्यएत्यत्र तु कर्तरि षष्ठयाः शेषषष्ठ।ल वा समासः॥