प्रत्यपिभ्यां ग्रहेश्छन्दसि

3-1-118 प्रत्यपिभ्यां ग्रहेः छन्दसि प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः क्यप् च

Kashika

Up

index: 3.1.118 sutra: प्रत्यपिभ्यां ग्रहेश्छन्दसि


प्रति अपि इत्येवं पूर्वाद् ग्रहेः क्यप् प्रत्ययो भवति छन्दसि विषये। मत्तस्य न प्रतिग्रृह्रम्। तस्मान् न अपिगृह्यम्। छन्दसि इति किम्? प्रतिग्राह्यम्। अपिग्राह्यम्।

Siddhanta Kaumudi

Up

index: 3.1.118 sutra: प्रत्यपिभ्यां ग्रहेश्छन्दसि


।<!छन्दसीति वक्तव्यम् !> (वार्तिकम्) ॥ प्रतिगृह्यम् । अपिगृह्यम् । लोके तु प्रतिग्राह्यम् । अपिग्राह्यम् ॥

Balamanorama

Up

index: 3.1.118 sutra: प्रत्यपिभ्यां ग्रहेश्छन्दसि


प्रत्यपिभ्यां ग्रहेश्छन्दसि - प्रत्यपिभ्यां ग्रहे । छन्दसीति । वार्तिकमिदम् । वृत्तिकृता तु सूत्रे प्रक्षिप्तम् । ननु छान्दसस्य किमर्थमिहोपन्यास इत्यत आह — लोके त्विति ।