3-1-108 हनः त च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः अनुपसर्गे सुपि क्यप् च भावे
index: 3.1.108 sutra: हनस्त च
सुप्यनुपसर्गे इति वर्तते, भावे इति च। हन्तेर्धातोः सुबन्त उपपदेऽनुपसर्गे भावे क्यप् प्रत्ययो भवति, तकारश्चान्तादेशः। ब्रहमहत्या। अश्वहत्या। सुपि इत्येव, घातः। ण्यत् तु भावे न भव्त्यनभिधानात्। अनुपसर्गे इत्येव, प्रघातो वर्तते।
index: 3.1.108 sutra: हनस्त च
अनुपसर्गे सुप्युपपदे हन्तेर्भावे क्यप्स्यात्तकाश्चान्तादेशः । ब्राह्मणो हननं ब्रह्महत्या । स्त्रीत्वं लोकात् ॥
index: 3.1.108 sutra: हनस्त च
हनस्त च - हनस्त । अन्तादेश इति ।प्रकृते॑रिति शेषः । भावे किम् । घात्यो वृषलः । अनुपसर्गे किम् । प्रघातः । निरुपपदं हत्येति त्वसाध्वेव ।
index: 3.1.108 sutra: हनस्त च
हनस्त च॥ ब्रहामहत्येति। स्वभावतः स्त्रीलिङ्गत्वमस्य क्यबन्तस्य, यथान्येषां भावे कृत्यानां नपुंसकत्वम्। च्छन्दसि तु क्यबन्तस्यापि नपुंसकत्वमिष्यते - सनादेव दस्युहत्याय जज्ञिषे। च्छन्दिस च स्त्रियां चिद्वक्तव्यः - अस्यै ब्रह्महत्यायै तृतीयं परिगृहाणेति। प्रघातो वर्तत इति। किं पुनः कारणं घञ् प्रत्युदाह्रियते, न ण्यदित्यत आह - ण्यतु भावे न भवतीति। कर्माविवक्षायामकर्मकत्वे सत्यपीति भावः। सकर्मकातु भावे ण्यतः प्राप्तिरेव नास्ति॥