3-1-102 वह्यं करणम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः यत् अनुपसर्गे
index: 3.1.102 sutra: वह्यं करणम्
वहेर्धातोः करणे यत् प्रत्ययो निपात्यते। वहत्यनेन इति वह्रं शकटम्। करणे इति किम्? वाह्रमन्यत्।
index: 3.1.102 sutra: वह्यं करणम्
वहन्त्यनेनेति वह्यं शकटम् । करणं किम् । वाह्यम् । वोढव्यम् ॥
index: 3.1.102 sutra: वह्यं करणम्
वह्यं करणम् - वह्रं करणम् । वहेः करणे यन्निपात्यते । ण्यतोऽपवादः ।
index: 3.1.102 sutra: वह्यं करणम्
वह्यं करणम्॥ वहेर्द्धातोः करणे यत्प्रत्ययो निपात्यत इति। अर्थव्याख्यानमेतत्।'वह्यमिति निपात्यते करणं चेद्भवति' इति वक्तुअं युक्तम्॥