3-1-101 अवद्यपण्यवर्याः गर्ह्यपणितव्यानिरोधेषु प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः यत् अनुपसर्गे
index: 3.1.101 sutra: अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु
अवद्य पण्य वर्या इत्येते शब्दा निपात्यन्ते गर्ह्र पणितव्य अनिरोध इत्येतेष्वर्थेषु यथासङ्ख्यम्। अवध्यम् इति निपात्यते गर्ह्रं चेत् तद् भवति। अवद्यं पापम्। अनुद्यमन्यत्। वदः सुपि क्यप् च 3.1.106। पण्यम् इति निपात्यते, पणितव्यं चेत् तद् भवति। पण्यः कम्बलः। पण्या गौः। पाण्यमन्यत्। वर्या इति स्त्रियां निपात्यते, अनिरोधश्चेद् भवति। अनिरोधोऽप्रतिबन्धः। शतेन वर्या। सहस्रेण वर्या। वृत्या अन्या। स्त्रीलिङ्गनिर्देशः किमर्थः? वार्या ऋत्विजः।
index: 3.1.101 sutra: अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु
वदेर्नञि उपपदे वदः सुप् - <{SK2854}> इति यत्क्यपोः प्राप्तयोर्यदेव सोऽपि गर्हायामेवेत्युभयार्थं निपातनम् । अवद्यं पापम् । गर्ह्ये किम् । अनुद्यं गुरुनाम । तद्धि न गर्ह्यं वचनानर्हं च । आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयोः ॥ इति स्मृतेः । पण्या गौः । व्यवहर्तव्येत्यर्थः । पाण्यमन्यत् । स्तुत्यर्हमित्यर्थः । अनिरोधोऽप्रतिबन्धस्तस्मिन्विषये वृङो यत् । शतेन वर्याकन्या । वृत्यान्या ॥
index: 3.1.101 sutra: अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु
अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु - अवद्यपण्य । अवद्य, पण्य, वर्य एषां द्वन्द्वात्प्रथमाबहुवचनम् । गह्र्र, पणितव्य,अनिरोध एषां द्वन्द्वात्सप्तमीबहुवचनम् । अवद्यादयरुआयः क्रमाद्गह्र्रादिषु त्रिष्वर्थेषु निपात्यन्ते इत्यर्थः । ननु 'वदः सुपि' इत्येव सिद्धे अवद्यग्रहणं व्यर्थमित्यत आह — नञ्युपपदे इति । यत्क्यपोः स्वरे विशेषः,संप्रसारणतदभावौ चेति भावः । अवद्यं पापामिति.गर्हितत्वादवाच्यमित्यर्थः । अनुद्यं गुरुनामेतव । अत्र नञि उपपदेवदः सुपीटति क्यपिवचिस्वपियजादीनां किती॑ति संप्रसारणे रूपम् । वचनाऽनर्हमित्यर्थः । अत्र गर्हाया अप्रतीतेर्यदेवेदित न नियम इति भावः । ननु गुरुनाम्नोऽगह्र्रत्वातकथं वचनानर्हत्वमित्यत आह — तद्धि न गर्ह्रं वचनानर्हं चेति.कुत इत्यत आह — आत्मनामेति । पण्या गौरिति । पणधातोव्र्यवहारार्थकाद्यन्निपात्यते इति भावः । यद्यपिपण व्यवहारे स्तुतौ च॑ इति धातोर्र्थद्वयमस्ति, तथापि पण्यशब्दस्य प्रयोगबलेन व्यवहर्तव्य एव रूढत्वादिह व्यवहारार्थक एव गृह्रते । तदाह — व्यवहर्तव्येति । क्रेतव्येत्यर्थः । पाण्यमन्यदिति । ण्यति उपधावृद्धिरिति भावः । व्यवहर्तव्यादन्यदित्यर्थः । तदाह — स्तुत्यर्हमिति । प्रतिबन्ध इति । अनियम इत्यर्थः । वृङो यदिति । 'वृङ् संभक्तौ' इति क्रैयादिकस्यैवाऽत्र ग्रहणं, नतु 'वृञ् वरणे' इत्यस्य, अनिरोधरूपार्थस्य संभक्तिवाचित्व एव सामञ्जस्यादिति भावः । शतेन वर्याकन्येति । पुरुषशतेन परिग्रहीतुमर्हा । अनेनैव वरणीयेति नियमो नास्तीत्यर्थः । वृत्या अन्येति । अनुरूपेण वरणीयेत्यर्थः ।एतिस्तुशास्वृदृजुषः क्य॑बिति तुक् । अत्र अनियमस्य अप्रतीतेर्न यत् । अत्र वर्याशब्दस्य स्त्रीलिङ्गस्य ग्रहणात्पुंसि 'वार्या ऋत्विज' इति वृत्तिः ।
index: 3.1.101 sutra: अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु
अवद्यपण्यवर्या गह्यपणितव्यानिरोधेषु॥ अवद्यमिति। निपात्यत इति। वदेर्नञ्युपपदे'वदः सुपि क्यप् च' इति यत्कपोः प्राप्तयोर्यदेव यथा स्याद् - गर्ह्य एव च यथा स्यादित्युभयार्थ निपातनम्। अवद्यं पापमिति। अवदनार्हत्वात्। अनुद्यमन्यदिति। गुरुनामादि। तद्धि गर्ह्यं न भवत्यथ च वदनार्हमपि न भवति। अत्र क्यबेव भवति, यजादित्वात्सम्प्रसारणम्,'नलोपो नञः' 'तस्मान्नुडचि' । पण्यं व्यवहर्तव्यमिति। निपातनस्य रूढ।ल्र्थत्वात् पण्यशब्दस्य च तत्रैव रूढत्वात्। उक्तं च - - धातुसाधनकालानां प्राप्त्यर्थ नियमस्य च। अनुबन्धविकाराणां रूढ।ल्र्थं च निपातनम्॥ इति। पाण्यमन्यदिति। स्तुत्यमित्यर्थः। वर्येति स्त्रियां निपात्यत इति। सूत्रेऽवद्यादीनि अविभक्तिकानि पृथक् पदानि, न तु द्वन्द्वस्य जसन्तनिर्देश इति भावः। शतेन वर्येति।'वृङ् सम्भक्तौ' इत्यस्येदं निपातनम्; तत्रैवानिरोधसम्भवात्। वृत्यान्येति।'वृञ् वरणे' ठेतिस्तुशास्वृऽ इत्यादिना क्यप्। वार्या ऋत्विज इति। ठेतिस्तुशास्वृऽ इत्यत्र वृञो ग्रहणम्, वृङ्स्तु स्त्रीलिङ्गादन्यत्र ऋहलोर्ण्यदेव भवति। भट्टिकाव्ये तु पुÄल्लिङ्गेऽपि यदेव प्रयुक्तः -'सुग्रीवो नाम वर्यो' सौ भवता चारुविक्रमःऽ इति॥