3-1-100 गदमदचरयमः च अनुपसर्गे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः यत्
index: 3.1.100 sutra: गदमदचरयमश्चानुपसर्गे
गद व्यक्तायां वाचि, मदी हर्षे, चर गतिभक्षणयोः, यम उपरमे, एतेभ्यश्च अनुपसर्गेभ्यो यत् प्रत्ययो भवति। गद्यम्। मद्यम्। चर्यम्। यम्यम्। अनुपसर्गे इति किम्? प्रगाद्यम्। प्रमाद्यम्। यमेः पूर्वेण एव सिद्धे अनुपसर्गनियमार्थं वचनम्। चरेराङि चागुरौ। आचर्यो देशः। अगुरौ इति किम्? आचार्य उपनेता।
index: 3.1.100 sutra: गदमदचरयमश्चानुपसर्गे
गद्यम् । मद्यम् । चर्यम् ।<!चरेराङि चागुरौ !> (वार्तिकम्) ॥ आचर्यो देशः । गन्तव्य इत्यर्थः । अगुरौ किम् । आचार्यो गुरुः । यमेर्नियमार्थम् । सोपसर्गान्माभूदिति । प्रयाम्यम् । निपूर्वात्स्यादेव ॥<!तेन न तत्र भवेद्विनिमयम्यमिति वार्तिकप्रयोगात् !> (वार्तिकम्) ॥ एतेनानियम्यस्य नायुक्तिः । त्वया नियम्या ननु दिव्यचक्षुषेत्यादि व्याख्यातम् । नियमे साधुरिति वा ॥
index: 3.1.100 sutra: गदमदचरयमश्चानुपसर्गे
गदमदचरयमश्चानुपसर्गे - गदमद । गद, मद, चर, यम् एषां चतुर्णां द्वन्द्वः । अनुपसर्ग इति सप्तमी पञ्चम्यर्थे । एभ्योऽनुपसर्गेभ्यो यदित्यर्थः । ण्यतोऽपवादः । उपसर्गाण्ण्यदेव । प्रगाद्यमित्यादि । चरेराङिचाऽगुराविति । वार्तिकमिदम् । आङि उपसर्गे सत्यपिचरेर्यत्स्यादगुरौ इत्यर्थः । आचार्यो गुरुरिति । शुश्रूषणीय इत्यर्थः । ननु 'पोरदुपधा' दित्येव सिद्धे यमेरिह ग्रहणं व्यर्थमित्यत आह — यमेर्नियमार्थमिति । अनुपसर्गादेव यमेण्र्यदिति नियमार्थमित्यत्यर्थः । तत्फलमाह — सोपसर्गान्मा भूदिति । ननुअनियम्यस्य नाऽयुक्तिः॑ इत्यत्र,त्वया नियम्या ननु दिव्यचक्षा॑ इत्यादौ च निपूर्वनाद्यमेः कथं यत्, अनुपसर्गादिति निषेधादित्यत आह — निपूर्वात्स्यादेवेति । 'य' दिति शेषः । कुत इत्यत आह — तेन न तत्रेति । प्रकारान्तरेण समाधत्ते — नियमे साधुरिति वेति ।यमः समुपनिविषु चे॑ति निपूर्वाद्यमेर्भावे अप्प्रत्यये नियमशब्दः । नियमे साधुरित्यर्थः 'तत्र साधुः' इति प्राग्घितीये यत्प्रत्यये नियम्यशब्दो व्युत्पाद्य इत्यर्थः ।
index: 3.1.100 sutra: गदमदचरयमश्चानुपसर्गे
गदमदचरयमश्चानुपसर्गे॥ अनुपसर्गेम्य इति। सूत्रे ठनुपसर्गेऽ इति व्यत्ययेन पञ्चम्यर्थे सप्तमीति भावः। अत एवोपसर्गादन्योऽनुपसर्गस्तस्मिन्ननुपसर्गे उपपद इत्यर्थो न भवति। एवं हि केवलेभ्यो न स्यात्,'वदः सुपि क्यप् च' इत्यत्र सुब्ग्रहणमनर्थकं स्यात्? ठनुपसर्गेऽ इति हि वर्तते तत्र नञिवयुक्तन्यायेयेनोपसर्गसद्दशस्य सुबन्तस्य ग्रहणं भविष्यति। नियमार्थमिति। अनुपसर्गादेव यथा स्यात्सोपसर्गान्मा भूदिति। कथं तर्हि तेन न तत्र भवेद्विनियम्यमिति? प्रमादपाठोऽयम्, विनियाम्यमिति पाठः। एतेन ठिति यत्नोपचर्यम्ऽ इति व्याख्यातम्। चरेराङ् चागुराइविति। सोपसर्गार्थ वचनम्। आचया देश इति गन्तव्य इत्यर्थः। उपनेताउगुरुः॥