क्षुद्रजन्तवः

2-4-8 क्षुद्रजन्तवः एकवचनम् द्वन्द्वः च

Kashika

Up

index: 2.4.8 sutra: क्षुद्रजन्तवः


अपचितपरिमाणः क्षुद्रः। क्ष्रुद्र जन्तुवाचिनां द्वन्द्वः एकवद् भवति। दंशमशकम्। यूकालिक्षम्। क्षुद्रजन्तवः इति किम्? ब्राह्मणक्षत्रियौ। क्षुद्रजन्तुरनस्थिः स्यादथ वा क्षुद्र एव यः। शतं वा प्रसुऋतौ येषां केचिदा नकुलादपि। आ नकुलादपि इति इयम् एव स्मृतिः प्रमाणम्, इतरासां तद्विरोधात्।

Siddhanta Kaumudi

Up

index: 2.4.8 sutra: क्षुद्रजन्तवः


एषां समाहारे द्वन्द्व एकवत्स्यात् । यूकालिक्षम् । आ नकुलात्क्षुद्रजन्तवः ॥

Balamanorama

Up

index: 2.4.8 sutra: क्षुद्रजन्तवः


क्षुद्रजन्तवः - क्षुद्रजन्तवः । एतेषां द्वन्द्व एकबदित्यर्थः । फलितमाह — एषां समाहारे [एव ]द्वन्द्व इति । यूकालिक्षमिति । यूकाश्च लिक्षाश्चेति विग्रहः । केशबहुले शिरःप्रदेसे स्वेदजा जन्तविशेषा यूकाः । लिक्षाश्च प्रसिद्धाः । एकवत्त्वं, नपुंसकह्रस्वत्वं च । आ नकुलादिति ।नकुलपर्यन्ताः क्षुद्रजन्तवः॑ इति भाष्यादिति भावः ।

Padamanjari

Up

index: 2.4.8 sutra: क्षुद्रजन्तवः


क्षुद्रजन्तवः॥ क्षुद्रशब्दोऽयमस्त्येव कृपणे - क्षुद्रोऽयं पुरुष इति, अस्त्यङ्गहोने शीलहीने च -'क्षुद्राभ्यो वा' इति, अस्ति परिमाणापचये - क्षुद्रास्तण्डुला इति; इह तु जन्तुशब्दसमभिव्याहारादन्तिमस्य ग्रहणमित्याह - अपचितपरिमाणः क्षुद्र इति। अल्पशरीर इत्यर्थः। अपचयस्यापेक्षिकत्वादनवस्था मा भूदिति स्मृतिमुपन्यस्यति - क्षुद्रजन्तुरनस्थिः स्यादिति। यस्यास्थीति न विद्यन्ते सोऽनस्थिः। स्मृत्यन्तरमाह - अथ वेति। क्षोतव्यः क्षुद्रः, अर्हार्थेऽपि'स्फायीतञ्चि' इत्यादिना रक् प्रत्ययः, यः क्षुद्यमानोऽपि न म्रियते, यथा - जलूका, स क्षुद्रजन्तुः; यस्तु म्रियते स पापनिमितत्वान्न क्षोदार्हः। क्षुद्र एव य इति व्युत्पत्तिवशादेवायं प्रसिद्ध इत्यर्थः। स्मृत्यन्तरमाह - शतं वेति। प्रसृतिरञ्जलेरर्द्धं येषां शतं प्रसृतौ भवति, शतेनार्द्धाञ्जलिः पूर्यत इत्यर्थः। स्मृत्यन्तरमाह - केचिदा नकुलादपीति। नकुलपर्यन्ताः क्षुद्रजन्तव इत्यर्थः। इतरासां तद्विरोधादिति। अनस्थादिभिः स्मृतिभिर्ये प्रयोगा उपदर्शिता न ते सर्वे ताभिः संगृह्यन्त इत्ययमत्र विरोधः॥