2-4-70 आगस्त्यकौण्डिन्ययोः अगस्तिकुण्डिनच् बहुषु तेन एव अस्त्रियाम् गोत्रे
index: 2.4.70 sutra: आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्
आगस्त्यकौण्डिन्ययोर्गोत्रप्रत्यययोः अणो यञश्च बहुषु लुग् भवति, परिशिष्टस्य च प्रकृतिभागस्य यथासङ्ख्यमगस्ति, कुण्डिनचित्येतावादेशौ भवतः। अगस्तयः। कुण्डिनाः। चकारः स्वरार्थः। मद्योदात्तो हि कुण्डिनीशब्दस् तदादेशोऽपि तथा स्यात्। अगस्त्यशब्दादृष्यण्, कुण्डिनीशब्दाद् गर्गादित्वाद् यञ्। तयोः गोत्रेऽलुगचि 4.1.89 इति लुकि प्रतिषिद्धे आगस्तीयाः छत्राः इति वृद्धलक्षणश्छो भवति। कौण्डिन्ये त्वणैव भवितव्यम्, कण्वादिभ्यो गोत्रे 4.2.111 इति। तत्र विशेषो न अस्ति। कौण्डिनाश्छात्राः।
index: 2.4.70 sutra: आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्
एतयोरवयवस्य गोत्रप्रत्ययस्याणो यञश्च बहुषु लुक् स्यात् । अवशिष्टस्य प्रकृतिभागस्य यथासंख्यमगस्ति कुण्डिनच् एतावादेशौ स्तः । अगस्तयः । कुण्डिनाः ॥
index: 2.4.70 sutra: आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्
आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्॥ कुण्डिनोशब्दस्य यञि'भस्या' ढेअ तद्धितेऽ इति पुंवद्भावे'नस्तद्धिते' इति लोपे कौण्ड।ल् इति प्राप्नोति, अस्मादेव निपातनात्पुंवद्भावः। असति च तस्मिन्नीकारस्य यस्येति लोपः, तस्य स्थानिवत्वादाभीयत्वेनासिद्धत्वाद्वा टिलोपाभावः। आगस्त्यकौण्डिन्येत्येतयोर्गोत्रप्रत्यययोरिति व्यधिकरणे षष्ठयौ, एतयोर्याववयवावीत्यर्थः। तावेव स्वरूपेण दर्शयति - अणश्च यञश्चेति। मध्योदातो हि कुण्डिनीशब्द इति। कुण्डमस्यातीति ठतैनिठनौऽ प्रत्ययस्वरः, ङीबनुदातः। ननु मानुवृतं लुग्ग्रहणम्, प्रत्ययान्तयोरवादेशौ स्तामत आह - तयोरित्यादि। यदि हि प्रत्ययान्तयोरेवादेशौ स्याताम् -'गोत्रे' लुगचिऽ इति प्रतिषेधो न स्याद्, लुको ह्यसौ निषेधो नादेशस्य, ततश्चादेशे सत्यवृद्धत्वादणेव स्यात्; लुकि तु सति तस्य प्रतिषेधे तत्सन्नियोगशिष्टस्यादेशस्याप्यभावाद्धृद्धलक्षणश्चो भवति। तत्र विशेषो नास्तीति किमर्थ तर्हीदमुक्तम् - अणश्च यञश्च बहुषु लुग्भवतीति? एवं मन्यते - यदि कुण्डिनजादेशः समुदायस्य स्याद् अगस्त्यादेशोऽपि तथा स्याद्; अतोऽवश्यं लुगनुवर्त्त्यः, अनुवृतस्य च कौण्डिन्येनापि संबन्धः; विरएधाभावादिति॥