2-4-68 तिककितवादिभ्यः द्वन्द्वे बहुषु तेन एव अस्त्रियाम् गोत्रे
index: 2.4.68 sutra: तिककितवादिभ्यो द्वन्द्वे
तिकाऽदिभ्यः कितवाऽदिभ्यश्च द्वन्द्वे गोत्रप्रत्ययस्य बहुषु लुग् भवति। तैकायनयश्च कैतवायनयश्च, तिकाऽदिभ्यः फिञ् 4.1.158, तस्य लुक्, तिककितवाः। वाङ्खरयश्च भान्डीरथयश्च, अत इञ् 4.1.95, तस्य लुक्, वङ्खरभण्डीरथाः। औपकायनाश्च लामकायनाश्च, नडादिभ्यः फक् 4.1.99, तस्य लुक्, उपकलमकाः। पाफकयश्च नारकयश्च, अत इञ् 4.1.95, तस्य लुक्, पफकनरकाः। बाकनखयश्च श्वागुदपरिणद्धयश्च, अत इञ् 4.1.95, तस्य लुक्, बकनखश्वगुदपरिणद्धाः। उब्जशब्दातत इञ् 4.1.95, ककुभशब्दात् शिवादिभ्योऽण् 4.1.112 तयोर्लुक्, औब्जयश्च काकुभाश्च उब्जककुभाः। लाङ्कयश्च शान्तमुखयश्च, अत इञ् 4.1.95 तस्य लुक्, लङ्कशान्तमुखाः। उरसशब्दस्तिकादिषु पठ्यते, ततः फिञ्, लङ्कटशब्दादिञ्, तयोर्लुक्, औरसायनश्च लाङ्कटयश्च उरसलङ्कटाः। भ्राष्टकयश्च कापिष्ठलयश्च, अत इञ् 4.1.95, तस्य लुक्, भ्रष्टकक्पिष्ठलाः। कार्ष्णाजिनयश्च कार्ष्णसुन्दरयश्च, अत इञ् 4.1.95, तस्य लुक्, कृष्णाजिनकृष्णसुनदराः। आग्निवेश्यश्च दासेरकयश्च, अग्निवेशशब्दात् गर्गादिभ्यो यञ् 4.1.105, दासेरकशब्दातत इञ् 4.1.95, तयोर्लुक्, अग्निवेशदासेरकाः।
index: 2.4.68 sutra: तिककितवादिभ्यो द्वन्द्वे
एभ्यो गोत्रप्रत्ययस्य बहुत्वे लुक् स्यात् द्वन्द्वे । तैकायनयश्च कैतवायनयश्च ।तिकादिभ्यः फिञ्-<{SK1178}> । तस्य लुक् । तिककितवाः ॥
index: 2.4.68 sutra: तिककितवादिभ्यो द्वन्द्वे
तिककितवादिभ्यो द्वन्द्वे - तिककितव । तैकायनयश्च कैतवायनयश्चेति । द्वन्द्वविग्रहप्रदर्शनम् । तिककितवा इति । 'द्वन्द्वे' इति सप्तमीनिर्देशात्पदद्वयादपि फिञो लुक् ।
index: 2.4.68 sutra: तिककितवादिभ्यो द्वन्द्वे
तिककितवादिभ्यो द्वन्द्वे॥ द्वन्द्वरूपाण्येव गणे पठ।ल्न्ते। तिकादीनि पूर्वपदानि कितवादीन्युतरपदानि, तत्र'तिकादिभ्यो द्वन्द्वे' इत्युच्यमाने पूर्वपदेष्वेव लुगाशङ्क्येत उतरपदेष्वपि यथा स्यादिति तिककितवादिभ्य इत्युक्तम्। आदिशब्दः प्रत्येकमभिसम्बध्यते, तदाह - तिकादिभ्यः कितवादिभ्यश्चेति॥