अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च

2-4-65 अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यः च बहुषु तेन एव अस्त्रियाम् गोत्रे

Kashika

Up

index: 2.4.65 sutra: अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च


अत्र्यादिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु लुग् भवति। अत्रिशब्दातितश्च अनिञः 4.1.122 इति ढक्। इतरेभ्यः ऋष्यण्। अत्रयः भृगवः। कुत्साः। वसिष्ठाः। गोतमाः। अङ्गिरसः। बहुषु इत्येव, आत्रेयः। भर्गवः। तेन एव इत्येव, प्रियात्रेयाः। प्रियभार्गवाः। अस्त्रियाम् इति किम्? आत्रेय्यः स्त्रियः।

Siddhanta Kaumudi

Up

index: 2.4.65 sutra: अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च


एभ्यो गोत्रप्रत्ययस्य लुक्स्यात्तत्कृते बहुत्वे । न तु स्त्रियाम् । अत्रयः । भृगवः । कुत्साः । वसिष्ठाः । गोतमाः । अङ्गिरसः ॥

Balamanorama

Up

index: 2.4.65 sutra: अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च


अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च - अत्रिभृगु । पूर्वसूत्राद्गोत्र इति, तत्र यदनुवृत्तं तच्च सर्वमिहानुवर्तते । तदाह — एभ्यो गोत्रेति । अत्रेः, भृगोः, कुत्सस्य, वसिष्ठस्य, गोतमस्य, अङ्गरसश्च अपत्यानि पुमांस इति विग्रहाः । तत्र अत्रेः 'इतश्चाऽनिञः' इति ढको ।ञनेन लुक् । इतरेभ्यस्तु ऋष्यण इति बोध्यम् । लुकि आदिवृद्धेर्निवृत्तिः ।