2-4-56 अजेः वी अघञ् अपोः आर्धधातुके
index: 2.4.56 sutra: अजेर्व्यघञपोः
अजेर्धातोः वी इत्ययमादेशो भवत्यार्धधातुके परतो घञपौ वर्जयित्वा। प्रवयणीयः। प्रवायकः। अघञपोः इति किम्? समाजः। उदाजः। अपि तु समजः। उदजः। समुदोरजः पशुषु 3.3.69 इत्यप्। दीर्घोच्चारणम् किम्? प्रवीताः। भञपोः प्रतिषेधे क्यप उपसङ्ख्यानम् कर्तव्यम्। समज्या। वलादावार्धधातुके विकल्प इष्यते। प्रवेता, प्राजिता। प्रवेतुम्, प्राजितुम्।
index: 2.4.56 sutra: अजेर्व्यघञपोः
अजेर्वी इत्ययमादेशः स्यादार्धधातुकविषये घञमपं च वर्जयित्वा ।<!वलादावार्धधातुके वेष्यते !> (वार्तिकम्) ॥ विवाय । विव्यतुः । विव्युः । अत्र वकारस्य हल्परत्वात् उपधायां च <{SK2265}> इति दीर्घ प्राप्ते अचः परस्मिन्-<{SK50}> इति स्थानिवद्भावेनाच्परत्वम् । नच न पदान्त-<{SK51}> इति निषेधः ।<!स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवत् इत्युक्तेः !> (वार्तिकम्) ॥ थलि एकाचः <{SK2246}> इतीण्निषेधे प्राप्ते ॥
index: 2.4.56 sutra: अजेर्व्यघञपोः
अजेर्व्यघञपोः॥ प्रवयणीयः, प्रवायक इत्यादौ गुणवृद्धिविषये ह्रस्वदीर्घयोरविशेषं मन्वानः पृच्छति - दीर्घोच्चारणं किमिति। दीर्घव्याख्यानमित्यर्थः। घञपोः प्रतिषेधे क्यप उपसङ्ख्यानमिति। क्यपि यः प्रतिषेधस्तस्य क्यप्सम्बन्धी भवतीति क्यप इत्युक्तम्। यस्त्वाह - अपीत्येव क्यपि सिद्धः प्रतिषेधः, कथम्? अबिति प्रत्याहारः, अपोऽकारादारभ्या क्यपः पकाराद् इति, तस्य संवीतिरिति क्तिन्यपि प्रतिषेधः प्राप्नोति, तस्मात्संज्ञाग्रहणात्समज्येत्यत्र वीभावाभावः। न ह्यादेशेन संज्ञा गम्यते। वलादावार्घधातुके वेष्यत इति। नार्थोऽनयेष्ट।ल, नापि घञपोः प्रतिषेधेन, नापि क्यप उपसङ्ख्यानेन, नापि'वा यौ' इति सूत्रेण; एतावदस्तु -'वा लिटि' , अजेर्वीत्येव, व्यवस्थितविभाषेयम्, तेन घञपाः क्यपि नैव भवति, वलादौ यौ च विकल्पः, अन्यत्र नित्यम्॥