इङश्च

2-4-48 इङः च आर्धधातुके गमिः सनि

Kashika

Up

index: 2.4.48 sutra: इङश्च


इङश्च सनि परतो गमिरादेशो भवति। अधिजिगांसते, अधिजिगांसेते, अधिजिगांसन्ते।

Siddhanta Kaumudi

Up

index: 2.4.48 sutra: इङश्च


इङो गमिः स्यात्सनि । अधिजिगांसते ॥

Balamanorama

Up

index: 2.4.48 sutra: इङश्च


इङश्च - इङश्च । गमिः स्यात्सनीति ।णौ गमि॑रित्यतः,सनि चे॑त्यतश्च तदनुवृत्तेरिति भावः । इङो ङित्त्वात् 'पूर्वक्त्सनः' इति तङ् । परस्मैपदेष्वित्युक्तेर्नेट् ।अज्झने॑ति दीर्घ इति भावः ।