हनो वध लिङि

2-4-42 हनः वध लिङि आर्धधातुके

Kashika

Up

index: 2.4.42 sutra: हनो वध लिङि


हन्तेर्धातोः वध इत्ययमादेशो भवति लिङि परत आर्धधातुके। वध्यात्, वध्यास्ताम्, वध्यासुः। अकारान्तश्च अयमादेशः। तत्र अकारस्य लोपो भवति। तस्य स्थानिवद्भावादवधीतिति हलन्तलक्षना वृद्धिः न भवति।

Siddhanta Kaumudi

Up

index: 2.4.42 sutra: हनो वध लिङि


Balamanorama

Up

index: 2.4.42 sutra: हनो वध लिङि


हनो वध लिङि - हनो वध ।वधे॑ति लुप्तप्रथमाकम् । हनो वधादेशः स्यादार्धधातुके लिङीत्र्थः ।

Padamanjari

Up

index: 2.4.42 sutra: हनो वध लिङि


हनो वध लिङ्॥ यिकारान्तश्चायमादेश इति। कुत एतत्? शैलीयमाचार्यस्य यत्र व्यञ्जनान्त आदेशस्तत्रेकारमुच्चारयति, यथा जग्ध्यादौ। तस्मादिकाराकरणादकारान्तोऽयमादेशः। हलन्तलज्ञणा वृद्धिर्न भवतीति। उतरसूत्रेण वधादेशे कृत इति भावः॥