वेञो वयिः

2-4-41 वेञः वयि आर्धधातुके लिटि अन्यतरस्याम्

Kashika

Up

index: 2.4.41 sutra: वेञो वयिः


लिट्यन्यतरस्याम् इति वर्तते। वेञो वयिः आदेशो भवति अन्यत्रस्यां लिटि परतः। इकार उच्चारणार्थः। उवाय, ऊयतुः, ऊयुः। पक्षे ऊवतुः, ऊवुः। लिटि वयो यः 6.1.38 इति यकारस्य सम्प्रसारणं प्रतिषिध्यते। वश्च अन्यतरस्यां किति 6.1.39 इति वकारो विधीयते ववौ, ववतुः, ववुः। वेञः 6.1.40 इति सम्प्रसारणं न भवति।

Siddhanta Kaumudi

Up

index: 2.4.41 sutra: वेञो वयिः


वा स्याल्लिटि । इकार उच्चारणार्थः । उवाय ॥