लिट्यन्यतरस्याम्

2-4-40 लिटि अन्यतरस्याम् आर्धधातुके अदो घस्लृ

Kashika

Up

index: 2.4.40 sutra: लिट्यन्यतरस्याम्


लिटि परतोऽदोऽन्यतरस्यां घस्लादेशो भवति। जघास, जक्षतुः, जक्षुः। आद्, आदतुः, आदुः।

Siddhanta Kaumudi

Up

index: 2.4.40 sutra: लिट्यन्यतरस्याम्


अदो घसॢ वा स्याल्लिटि । जघास । गमहन - <{SK1263}> इत्युपधालोपः । तस्य चर्विधिं प्रति स्थानिवद्भावनिषेधाद्धस्य चर्त्वम् । शासिवसि - <{SK2410}> इति षत्वम् । जक्षतुः । जक्षुः । घसस्तासावभावात्थलि नित्यमिट् । जघसिथ । आद । आदतुः । इडत्त्यर्ति - <{SK2384}> इति नित्यमिट् । आदिथ । अत्ता । अत्स्यति ॥

Laghu Siddhanta Kaumudi

Up

index: 2.4.40 sutra: लिट्यन्यतरस्याम्


अदो घस्लृ वा स्याल्लिटि। जघास। उपधालोपः॥

Balamanorama

Up

index: 2.4.40 sutra: लिट्यन्यतरस्याम्


लिट्यन्यतरस्याम् - लिटन्यतरस्याम् । 'अदो जग्धि' रित्यतोऽद इति, 'लुङ्सनोर्घस्लृ' इत्यतो घस्लृ इति चानुवर्तते । तदाह — अद इति । आदेशे लृकार इत् । घसादेशोऽत्राऽनिट् । जघासेति । अकित्त्वात्गमहने॑त्युपधालोपो नेति भावः । जघस् अतुसिति स्थिते आह — गमहनेत्युपधालोप इति ।असंयोगा॑दिति कित्त्वादिति भावः । जघ्स् अतुसिति स्थिते घकारस्य चर्त्वं वक्ष्यन्नुपधालोपस्य स्थानिवत्त्वमाशङ्क्याह — तस्येति । उपधालोपस्येत्यर्थः । जघ्स् अतुसिति स्थिते सकारस्य आदेशप्रत्ययावयवत्वाऽभावादाह — शासीति । थलितु क्रादिनियमान्नित्यमिट् । 'उपदेशेऽत्वतः' इति निषेधस्य तासौ नित्याऽनिड्विषयत्वात् । रघस् तु तासौ न विद्यत एव, कुतस्तस्य तासावनिट्कत्वम् ।यस्तासावस्ति अनिट् चे॑ति हि भाष्यम् । तदाह — घसेस्तासाविति । जघसिथेति । जक्षयुः जक्ष । जघासजघस जक्षिव जक्षिम । घसादेशाऽभावपक्षे त्वाह — आदेति । थलि भारद्वाजनियमादिड्विकल्पे प्राप्ते इडत्त्यर्तीति । आदिथेति । आदथुः आद । आद आदिव आदिम । अत्ता । अत्स्यतीति । अनिट् । दस्य तः । अत्तु अत्तात् अत्तामदन्तु । अद् — हि इति स्थितेझयो होऽन्यतरस्या॑मिति हकारस्य पूर्वसवर्णविकल्पेन धकारविकल्पे प्राप्ते —

Padamanjari

Up

index: 2.4.40 sutra: लिट्यन्यतरस्याम्


लिट।ल्न्यतरस्याम्॥ प्रकृत्यन्तरस्यासर्वविषयत्वज्ञापनार्थमिदम्। तेन यत्र लिङ्गं वचनं वा नास्ति, तत्र तस्य प्रयोगो न भवति। तत्र लृदित्करणं लुङ् प्रियोगस्य लिङ्गम्, घसिश्च सान्तेष्वित्यनुदातपाठो वलादावार्द्धधातुक,'सृघस्यदः क्मरच्' इति वचनं क्मरचि। भूवादौ परस्मपदिषु पाठात्परस्मैपदे प्रयोगः॥