एतदस्त्रतसोस्त्रतसौ चानुदात्तौ

2-4-33 एतदः त्रतसोः त्रतसौ च अनुदात्तौ इदमः अन्वादेशे अश् अनुदात्तः

Kashika

Up

index: 2.4.33 sutra: एतदस्त्रतसोस्त्रतसौ चानुदात्तौ


अन्वादेश अनुदात्त इति वर्तते। एतदोऽन्वादेशविषयस्य अशादेशो भवति अनुदात्तः त्रतसोः परतः। तौ च अपि त्रतसावनुदात्तौ भवतः। एतस्मिन् ग्रामे सुखं वसामः, अथो अत्र युक्ता अधीमहे। एतस्माच् छात्राच्छन्तोऽधीष्व, अथो अतो व्याकरणमप्यधीष्व। सर्वानुदात्तं पदं भवति। एतदोऽशित्यादेशे लभे पुनर्वचनमनुदात्तार्थम्।

Siddhanta Kaumudi

Up

index: 2.4.33 sutra: एतदस्त्रतसोस्त्रतसौ चानुदात्तौ


अन्वादेशविषये एतदोऽश् स्यात्स चानुदात्तस्त्रतसोः परतः तौ चानुदात्तौ स्तः । एतस्मिन् ग्रामे सुखं वसामः । अथोऽत्राधीमहे । अतो न गन्तास्मः ॥

Balamanorama

Up

index: 2.4.33 sutra: एतदस्त्रतसोस्त्रतसौ चानुदात्तौ


एतदस्त्रतसोस्त्रतसौ चानुदात्तौ - एतदस्त्रतसोः । 'इदमोऽन्वादेशे' इत्यस्मादन्वादेशे अशनुदात्त इत्यनुवर्तते । तदाह — अन्वादेशेत्यादिना । अतोऽत्रेति । एतच्छब्दात्तसिल्, प्रकृतेरशादेशः । एतदोऽ॑न्नित्येव सिद्धेऽनुदात्तार्थं वचनम् । नच लित्स्वरे सति शेषनिघातेन त्रतयसोरनुदात्तत्वं सिद्धमिति शङ्क्यं, लित्स्वरापवादेऽशोऽनुदात्तत्वे कृते लित्स्वराऽप्राप्त्या प्रत्ययस्वरेण त्रतसोरुदात्तत्वे प्राप्ते तद्विधानार्थत्वात् ।

Padamanjari

Up

index: 2.4.33 sutra: एतदस्त्रतसोस्त्रतसौ चानुदात्तौ


एतदस्त्रतसोस्त्रतसौ चानुदातौ॥ पुनर्वचनमनुदातार्थमिति। पाञ्चमिकोऽशादेश उदातः स्याद्, अनुदातश्चेष्यते इत्यनुदातार्थ पुनर्वचनम्। त्रतसोरिति वचनं निमितभावार्थम्; अन्यथा'त्रतसौ चानुदातौ' इत्यन्वाचयो विज्ञायेत - यत्र त्रतसौ पश्यसि तत्र तावनुदाताविति। किमर्थं पुनस्त्रतसोरनुदातत्वमिष्यते, यावताऽत्रात इत्यादौ त्रतसोः कृतयोः प्रकृतेर्लित्स्वरे कृते शेषनिघातेन प्रत्ययानुदातत्वेसत्यशनुदातः करिष्यते? यद्येवं लभ्यते, कृतं स्यात्; ततु न लभ्यम्। इह हि त्रतसोः कृतयोर्लित्स्वरश्च प्राप्नोति, अनेन चानुदातोऽशादेशः, तत्र येन नाप्राप्तिन्यायेनापवादत्वान्नित्यत्वाच्चानुदातेऽशादेशे कृते तद्विधानसामर्थ्यादपवादस्य लित्स्वरस्याप्रवृतानुत्सर्गः प्रत्ययस्वर एव त्रतसोः स्यात्, यथा - गोष्पदप्रमित्यत्र णमुल उलोपेन सहि विधानाल्लित्स्वराप्रवृतौ प्रत्ययाद्यौदातत्वे सति कृदुतरपदप्रकृतिस्वरेणान्तोदातं पदं भवति। तस्मात्'त्रतसौ चानुदातौ' इति वक्तव्यम्॥