2-4-31 अर्धर्चाः पुंसि च नपुंसकम्
अर्धर्चादयः शब्दाः पुंसि नपुंसके च भाष्यन्ते। अर्धर्चः। अर्धर्चम्। गोमयः। गोमयम्। शब्दरूपाश्रया चेयं द्विलिङ्गता क्वचिदर्थभेदेनापि व्यवतिष्ठते। यथा पद्मशङ्खशब्दौ निधिवचनौ पुँल्लिङ्गौ, जलजे उभयलिङ्गौ। भूतशब्दः पिशाचे उभयलिङ्गः, क्रियाशब्दस्याभिधेयवल्लिङ्गम्। सैन्धवशब्दो लवण उभयलिङ्गः, यौगिकस्याभिधेयवल्लिङ्गम्। सारशब्द उत्कर्षे पुँल्लिङ्गः, न्यायादनपेते नपुंसकम्, नैतत् सारमिति। धर्म इत्यपूर्वे पुँल्लिङ्गः, तत्साधने नपुंसकम्। तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् (ऋ० १.१६४.५०)॥ अर्धर्च। गोमय। कषाय। कार्षापण। कुतप। कपाट। शङ्ख। चक्र। गूथ। यूथ। ध्वज। कबन्ध। पद्म। गृह। सरक। कंस। दिवस। यूष। अन्धकार। दण्ड। कमण्डलु। मण्ड। भूत। द्वीप। द्यूत। चक्र। धर्म। कर्मन्। मोदक। शतमान। यान। नख। नखर। चरण। पुच्छ। दाडिम। हिम। रजत। सक्तु। पिधान। सार। पात्र। घृत। सैन्धव। औषध। आढक। चषक। द्रोण। खलीन। पात्रीव। षष्टिक। वार। बाण। प्रोथ। कपित्थ। शुष्क। शील। शुल्ब। सीधु। कवच। रेणु। कपट। सीकर। मुसल। सुवर्ण। यूप। चमस। वर्ण। क्षीर। कर्ष। आकाश। अष्टापद। मङ्गल। निधन। निर्यास। जृम्भ। वृत्त। पुस्त। क्ष्वेडित। शृङ्ग। शृङ्खल। मधु। मूल। मूलक। शराव। शाल। वप्र। विमान। मुख। प्रग्रीव। शूल। वज्र। कर्पट। शिखर। कल्क। नाट। मस्तक। वलय। कुसुम। तृण। पङ्क। कुण्डल। किरीट। अर्बुद। अङ्कुश। तिमिर। आश्रम। भूषण। इल्कस। मुकुल। वसन्त। तडाग। पिटक। विटङ्क। माष। कोश। फलक। दिन। दैवत। पिनाक। समर। स्थाणु। अनीक। उपवास। शाक। कर्पास। चषाल। खण्ड। दर। विटप। रण। बल। मल। मृणाल। हस्त। सूत्र। ताण्डव। गाण्डीव। मण्डप। पटह। सौध। पार्श्व। शरीर। फल। छल। पुर। राष्ट्र। विश्व। अम्बर। कुट्टिम। मण्डल। ककुद। तोमर। तोरण। मञ्चक। पुङ्ख। मध्य। बाल। वल्मीक। वर्ष। वस्त्र। देह। उद्यान। उद्योग। स्नेह। स्वर। संगम। निष्क। क्षेम। शूक। छत्र। पवित्र। यौवन। पानक। मूषिक। वल्कल। कुञ्ज। विहार। लोहित। विषाण। भवन। अरण्य। पुलिन। दृढ। आसन। ऐरावत। शूर्प। तीर्थ। लोमश। तमाल। लोह। दण्डक। शपथ। प्रतिसर। दारु। धनुस्। मान। तङ्क। वितङ्क। मव। सहस्र। ओदन। प्रवाल। शकट। अपराह्ण। नीड। शकल। अर्धर्चादिः॥
अर्धर्चादयः शब्दाः पुंसि क्लीबे च स्युः । अर्धर्चः । अर्घर्चम् । ध्वजः । ध्वजम् । एवं तीर्थ, शरीर, मण्ड, पीयूष, देह, अङ्कुश, कलश इत्यादि ॥
अर्धर्चादयः शब्दाः पुंसि क्लीबे च स्युः । अर्धर्चः । अर्धर्चम् । एवं ध्वजतीर्थशरीरमण्डपयूपदेहाङ्कुशपात्रसूत्रादयः । सामान्ये नपुंसकम् । मृदु पचति । प्रातः कमनीयम् ॥ इति तत्पुरुषः ॥ ३ ॥
<<अर्धर्चाः पुंसि च>> - अर्धर्चाः । बहुवचनात्तदादीनां ग्रहणमित्याह — अर्धर्चादय इति । अर्धर्चमिति । ऋचोऽर्धमिति विग्रहेअर्द्धं नपुंसक॑मिति समासः । 'ऋक्पूः' इति अच् । परवल्लिङ्गं स्त्रीत्वं बाधित्वा पुंनपुंसकत्वविकल्पः ।
अर्धर्चाः पुंसि च॥ साहचर्याच्छत्रिन्यायेन कार्षापणादीनामप्यर्धर्चशब्देन ग्रहणमित्याह - अर्धर्चादय इति बहुवचनमत्र प्रमाणम्। शब्दरूपाश्रया चेयं द्विलिङ्गतेति। अस्मिंश्च्छब्दरूपे लिङ्गद्वयं भवतीत्येतावदत्र विवक्षितम्, न पुनरस्य शब्दस्य यावानर्थस्तत्र सर्वत्र लिङ्गद्वयं बवतीत्येवमपीत्यर्थः। किमेवं सति सिद्धं भवतीत्याह - क्वचिदिति। अर्थभेदेन व्यवस्थयापि भवल्लिङ्गद्वयं तत्रैव शब्दे संप्रवृतमिति भावः। अत्रोदहरणमाह - यथेति।'शङ्खः पद्मश्च विज्ञेयौ धनदस्य महानिधी' । क्रियाशब्दस्येति। तद्यथा - भूतं काण्डम्, भूता शाला, भूतो घट इति। यौगिकस्याभिधेयवल्लिङ्गमिति। यद्यपि लवणवृतेरपि सैन्धवशब्दस्य योगोऽपि निमितम्, तथापि रूढिशक्तिरपि तत्र निमितम्। अतो यौगिकस्येति केवलयोगनिमितस्येत्यर्थः। अभिधेयवल्लिङ्गमिति, यथा - सिन्धौ भवं सैन्धवं जलम्, सैन्धवो मत्स्यः, सैन्धवी शफरीति। उत्कर्षे तुंल्लिङ्ग इति। चन्दनसारः, खदिरसार इति। धर्म इत्यपूर्वे पुंल्लिगा इति। यागादिक्रियाजन्यः स्वर्गादिफलानुगुणः कर्तर्युत्पन्नः संस्कारविशेषःऊअपूर्वम्। भाट्टास्तु अपूर्वसाधने यागादावेव धर्मशब्दं पुंल्लिङ्गम्मन्यन्ते -'चोदनालक्षणो' र्थो धर्मःऽ,'द्रव्यक्रियागुणादीनां धर्मन्वं स्थापयिष्यते' इति। शाबरेऽप्युक्तम् -'यो यागमनुतिष्ठति तं धार्मिक इत्याचक्षते' इति॥