हेमन्तशिशिरावहोरात्रे च च्छन्दसि

2-4-28 हेमन्त्शिशिरौ अहोरात्रे च छन्दसि पूर्व

Kashika

Up

index: 2.4.28 sutra: हेमन्तशिशिरावहोरात्रे च च्छन्दसि


पूर्ववतिति वर्तते। हेमन्तशिशिरौ अहोरात्रे इत्येतयोश् छन्दसि विषये पूर्ववल्लिङ्गं भवति। हेमन्तशिशिरावृतूनां प्रीणामि। अहोरात्रे इदं व्रूमः। परवल्लिङ्गतापवादो योगः। अर्थातिदेशश्च अयं न निपातनं, तेन द्विवचनमतन्त्रम्। वचनान्तरेऽपि पूर्ववल्लिङ्गता भवति। पूर्वपक्षाश्चितयः। अपरपक्षाः पुरीषम्, अहोरात्राणीष्टकाः। छन्दसि इति किम्? दुःखे हेमन्तशिशिरे। अहोरात्राविमौ पुण्यौ। छन्दसि लिङ्गव्यत्यय उक्तः, तस्य एव अयं प्रपञ्चः।

Siddhanta Kaumudi

Up

index: 2.4.28 sutra: हेमन्तशिशिरावहोरात्रे च च्छन्दसि


द्वन्द्वः पूर्ववल्लिङ्गः । हेमन्तश्च शिशिरं च हेमन्तशिशिरौ । अहोरात्रे । अदिप्रभृतिभ्यः शपः <{SK2423}> ॥

Padamanjari

Up

index: 2.4.28 sutra: हेमन्तशिशिरावहोरात्रे च च्छन्दसि


हेमन्तशिशिरावहेरात्रे च च्छन्दसि॥ हेमन्तशिशिराविति। अत्र नपुंसकत्वं प्राप्तं शिशिरशब्दस्य नपुंसकत्वात्। केचितु'हेमन्तः शिशिरो' स्त्रियाम्ऽ इत्युभयलिङ्गंमन्यन्ते, तेषामत्र हेमन्तशिशिरावित्यनर्थकम्। अहोरात्रे इति। अत्र रात्राह्नाहाः पुठ्सऽ इति पुंस्त्वं प्राप्तम्। लिङ्गव्यत्यय उक्त इति ।'व्यत्ययो बहुलम्' इत्यनेन॥