2-4-25 विभाषा सेनासुराच्छायाशालानिशानाम् स नपुंसकम् तत्पुरुषः अनञ्कर्मधारयः
index: 2.4.25 sutra: विभाषा सेनासुराच्छायाशालानिशानाम्
सेना सुरा छाया शाला निशा इत्येवमन्तस् तत्पुरुषो नपुंसकलिङ्गो भवति विभाषा। ब्राह्मणसेनम्, ब्राह्मणसेना। यवसुरम्, यवसुरा। कुङ्यच्छायम्, कुड्यच्छाया। गोशालम्, गोशाला। श्वनिशम्। श्वनिशा।
index: 2.4.25 sutra: विभाषा सेनासुराच्छायाशालानिशानाम्
एतदन्तस्तत्पुरुषः क्लीबं वा स्यात् । ब्राह्मणसेनम् । ब्राह्मणसेना । यवसुरम् । यवसुरा । कुड्यच्छाम् । कुड्यच्छाया । गोशालम् । गोशाला । श्वनिशम् । श्वनिशा । तत्पुरुषोऽनञ्कर्मधारय - <{SK822}> इत्यनुवृत्तेर्नेह । दृढसेनो राजा । असेना । परमसेना । इति तत्पुरुषसमासप्रकरणम् ।
index: 2.4.25 sutra: विभाषा सेनासुराच्छायाशालानिशानाम्
विभाषा सेनासुराछायाशालानिशानाम् - विभाषा सेना । प्रथमार्ते षष्ठी । 'तत्पुरुष' इत्यनुवृत्तं सेनादिभिर्विशेष्यते । तदन्तविधिः । तदाह — एतदन्त इति । प्रत्येकाभिप्रायमेकवचनम् । आनिशमिति । शुनो निशेति विग्रहः । कृष्णचतुर्दशीत्याहुः ।शुनश्चतुर्दश्यामुपवसतः पश्यामः॑ इति तिर्यगधिकरणे शाबरभाष्ये स्थितम् । दृढसेन इति । दृढा सेना यस्येति बहुव्रीहिः । तत्पुरुषत्वाऽभावान्न क्लीबत्वविकल्पः । असेनेति । तत्पुरुषत्वेऽपि नञ्समासत्वान्न क्लीबत्वविकल्पः । परमसेनेति । कर्मधारयत्वान्न कील्बत्वम् ।तत्पुरुषोऽनञ्कर्मधारयः॑ इत्यदिकारस्याऽत्रैव प्रयोजनमिति कैयटे प्रपञ्चितम् । *इति तत्पुरुषसमासः***टित्ले । वैयाकरण-सिद्धान्त-कौमुदी,श्रीमज्ज्ञानेन्द्रभिक्षुविरचितया तत्त्वबोधिनीटीकया, श्रीवासुदेवभट्टदीक्षितविरचितया बालोपकारिण्या बालमनोरमाख्यया व्याख्यया, (तत्पुरुषादारभ्य) महामहोपाध्याय-श्रीनागेशभट्टविरचितया लघुशब्देन्दुशेखरटीकया च समन्विता ।टीकत्रयोपेता आउथोर्ः महामहोपाध्यायश्रीभट्टोजिदीक्षितफुब्लिचतिओन्ः भ्हरथिय भोओक् चर्पोरतिओन्,१,ऊ ।भ् ।झवहेर्णगर्, भन्ग्लो ऋओअद्,डेल्हि-११०००७ । आच्चेस्सिओन् णो । ५१४७१येअर् ओf Eदितिओन् । १९९७ (Fइर्स्त्)फगेस् । ७६८प् ।शिऽए । २४च्म् ।ईश्भ्ण् । ८१-८५१२२-२२-७ळन्गुअगे । शन्स्क्रित्श्च्रिप्त् । डेवनगरिशुब्जेच्त् ःएअदिन्ग्स् । शन्स्क्रित्घ्रम्मर्Cलस्सिfइचतिओन् णो । फ्१५, Cक्ष्१,१,६,५भोओक् णो । ण् ९७फ्रिचे । ५००.०० ऋस्/-अथ ठगधिकार प्रकरणम् । — — — — — — — — -
index: 2.4.25 sutra: विभाषा सेनासुराच्छायाशालानिशानाम्
विभाषा सेनासुराच्छायाशालानिशानाम्॥ तत्पुरुष इति प्रकृतं षष्ठीबहुवचनान्तं विपरिणम्यते, नपुंसकमिति च भावप्रधानं संपद्यते। सेनाद्यन्तानां तत्पुरुषाणां नपुंसकत्वमित्यक्षरार्थः। वृतौ तु वस्तुमात्रं दशितम्। यद्वा - प्रथमास्थाने षष्ठी। कुड।ल्च्छायमिति। बाहुल्याभावेऽनेन विकल्पः, बाहुल्ये नित्यार्थम्'छाया बाहुल्ये' इत्युक्तम्। श्वनिशमिति। यस्यां निशायां श्वान उपवसन्ति सा श्वनिशमित्युच्यते। सा पुनः कृष्णचतुर्दशी तस्यां हि श्वान उपवसन्तीति प्रसिद्धिः॥