2-4-14 न दधिपयः आदीनि एकवचनम् द्वन्द्वः च
index: 2.4.14 sutra: न दधिपयआदीनि
यथायथम् एकवद् भावे प्राप्ते प्रतिषेध आरभ्यते। दधिपयाऽदिनि शब्दरूपाणि न एकवद् भवन्ति। दधिपयसी। सर्पिर्मधुनी। मधुसपिषी। ब्रह्मप्रजापती। शिववैश्रवणौ। स्कन्दविशाखौ। परिव्राट्कौशिकौ प्रवर्ग्योपसदौ। शौक्लकृष्णौ। इध्माबर्हिषी। निपातनाद् दीर्घः। दीक्षातपसी। श्रद्धातपसी। मेधातपसी। अध्ययनतपसी। उलूखलमुसले। आद्यावसाने। श्रद्धामेधे। ऋक्षामे। वाङ्मनसे।
index: 2.4.14 sutra: न दधिपयआदीनि
एतानि नैकवत्स्युः । दधिपयसी । इध्माबर्हिषी । निपातनाद्दीर्घः । ऋक्सामे । वाङ्मनसे ॥
index: 2.4.14 sutra: न दधिपयआदीनि
न दधिपयआदीनि - न दधिपयाअदीनि । नैकवत्स्युरिति । एषां समाहारद्वन्द्वो नास्तीत्यर्थः । दधिपयसी इति । दधि च पयश्चेति विग्रहः ।जातिरप्राणिना॑मिति नित्यमेकवत्त्वं प्राप्तं बाधित्वा व्यञ्जनद्वन्द्वात्वाद्विकल्पः प्राप्तः, सोऽपि न भवति । इध्माबर्हिषी इति । इध्मं च बर्हिश्चेति विग्रहः । दीर्घ इति ।इध्मशब्दस्ये॑ति शेषः । ऋक्सामे इति । ऋक्च साम चेति विग्रहः ।अचतुरे॑त्यादिनाऽच्समासान्तः । वाङ्मनसे इति । वाक्च मनश्चेति विग्रहः । पूर्ववत्समासान्तः । अत्र गणेब्राहृप्रजापती॑इत्यादि पठितम् ।समाहारद्वन्द्व एवे॑ति नियमप्रकरमेपि नानेन नियमस्यैव निषेधः, 'ब्राहृप्रजापती' इत्यादौ नियमस्याऽप्राप्तेः । किंत्वेकवत्त्वस्यैव । तथाच 'चार्थे' इति समाहारद्वन्द्वस्य निषेधः फलति ।
index: 2.4.14 sutra: न दधिपयआदीनि
न दधिपय आदीनि॥ यथायथमिति। व्यञ्जनत्वाद्विकल्पस्य प्राप्तिस्तत्रादितिस्त्रिषु, पूर्वसूत्रविकल्पस्य शुक्लकृष्णाविति, न त्विह। यद्येवम्, प्रतिषिद्धेऽस्मिन्विकल्पे जातिलक्षणो नित्यः स्यादेकवद्भावः? परिहारोऽत्र वक्ष्यते - स्त्रियां यदुक्तं तन्नेति। यथा षट्स्वभिधास्यते तथात्राप्येकवद्भावमात्रमेव निषिध्यते । किं च, ब्रह्मप्रजापत्यादिष्वत्र पठितेषु समाहारद्वन्द्वनिषेधमुखेनेतरेतयोगद्वन्द्वो व्यवस्थाप्यते, तत्साहचर्यादेतेष्वपि चतुर्षु तदेव युक्तम्॥