अकेनोर्भविष्यदाधमर्ण्ययोः

2-3-70 अकेनोः भविष्यदाधमर्ण्ययोः अनभिहिते षष्ठी शेषे

Kashika

Up

index: 2.3.70 sutra: अकेनोर्भविष्यदाधमर्ण्ययोः


अकस्य भविष्यति काले विहितस्य, इनस् तु भविष्यति चाधमर्ण्ये च विहितस्य प्रयोगे षष्ठी विभक्तिर्न भवति। कटं कारको व्रजति। ओदनं भोजको व्रजति। इनः खल्वपि ग्रामं गमी। ग्रामं गामी। शतं दायी। सहस्रं दायी। भविष्यदाधमर्ण्ययोः इति किम्? यवनां लावकः। सक्तूनां पायकः। अवश्यंकारी कटस्य। इह कस्मान् न भवति, वर्षशतस्य पूरकः, पुत्रपौत्राणां दर्शकः इति? भविष्यदधिकारे विहितस्य अकस्य इदं ग्रहणम्।

Siddhanta Kaumudi

Up

index: 2.3.70 sutra: अकेनोर्भविष्यदाधमर्ण्ययोः


भविष्यत्यकस्य भविष्यदाधमर्ण्यार्थेनश्च योगे षष्ठी न स्यात् । सतः पावकोऽवतरति । व्रजं गामी । शतं दायी ॥

Padamanjari

Up

index: 2.3.70 sutra: अकेनोर्भविष्यदाधमर्ण्ययोः


अकेनोर्भविष्यदाधमर्ण्ययोः॥ अकस्य भविष्यति काले इनस्तु आधमर्ण्ये चेति। संख्यातानुदेशस्तु व्याख्यानान्न भवतीति भादः। ग्रामं गमीति।'भविष्यति गम्यादयः' ननुच नात्र षष्ठयाः प्रसंगः, कथम्? गत्यर्थकर्मणीत्यत्रोक्तम् -'द्वितीयाग्रहरगं किम्? न चुतर्थ्येव विकल्प्येत, अपवादविषये' पि यथा स्याद्ग्रामस्य गन्ताऽ इति, सत्यम्; श्रौते तावत् प्रतिषेधे लभ्यमाने किं द्वितीयाग्रहणसामर्थ्याश्रयणेनेति मन्यते॥