चतुर्थ्यर्थे बहुलं छन्दसि

2-3-62 चतुर्थ्यर्थे बहुलं छन्दसि अनभिहिते षष्ठी शेषे

Kashika

Up

index: 2.3.62 sutra: चतुर्थ्यर्थे बहुलं छन्दसि


छन्दसि विषये चतुर्थ्यर्थे षष्ठी विभक्तिर्भवति बहुलम्। पुरुषमृगश्चन्द्रमसः। पुरुषमृगश्चन्द्रमसे। गोधा कालका दार्वाघाटस्ते वनस्पतीनाम्। ते वनस्पतिभ्यः। बहुलग्रहणं किम्? कृष्णो रात्र्यै। हिमवते हस्ती। षष्ठ्यर्थे चतुर्थी वक्तव्या। या खर्वेण पिबति तस्यै खर्वो जायते। या दतो धावते तस्यै श्यावदन्। या नखानि निकृन्तते तस्यै कुनखी। याऽङ्क्ते तस्यै काणः। याऽभ्यङ्क्ते तस्यै दुश्चर्मा। या केशान् प्रलिखते तस्यै खलतिः। अहल्यायै जारः।

Siddhanta Kaumudi

Up

index: 2.3.62 sutra: चतुर्थ्यर्थे बहुलं छन्दसि


षष्ठी स्यात् । पुरुषमृगश्चन्द्रमसः । गोधाकालकादार्वाघाटस्ते वनस्पतीनाम् । वनस्पतिभ्य इत्यर्थः ।<!षष्ठ्यर्थे चतुर्थीति वाच्यम् !> (वार्तिकम्) ॥ या खर्वेण पिबति तस्यै खर्वः ॥

Padamanjari

Up

index: 2.3.62 sutra: चतुर्थ्यर्थे बहुलं छन्दसि


चतुर्थ्यर्थे बहुलं च्छन्दसि॥ या खर्वेणेति। रजस्वलायाः खर्वपानादिप्रतिषेधार्तोऽयमर्थवादः। ततर्हि वक्तव्यम् - षष्ठ।ल्र्थे चतुर्थीति? न वक्तव्यम्, योगविभागात्सिद्धम्। चतुर्थ्यर्थ इति नायं समासः, किं तर्हि? चतुर्थी अर्थ इति योगो विभक्तव्यः, षष्ठीत्यनुवर्तते - अर्थे षष्ठी भवति, चतुर्थी चेति, तत्र स्वार्थ एव षष्ठीचतुर्थ्योर्विधानमनर्थकमित्यन्योऽन्यसन्निधानादन्योऽन्यार्थे विभक्तिद्वयं विज्ञायते॥