अपवर्गे तृतीया

2-3-6 अपवर्गे तृतीया अनभिहिते कालाध्वनोः अत्यन्तसंयोगे

Kashika

Up

index: 2.3.6 sutra: अपवर्गे तृतीया


कालाध्वनोरत्यन्तसंयोगे इति वर्तते। अपवर्गः फलप्राप्तौ सत्यां क्रियापरिसमाप्तिः। अपवर्गे गम्यमाने कालाध्वनोरत्यन्तसंयोगे तृतीया विभक्तिर्भवति। मासेन अनुवाकोऽधीतः। संवत्सरेण अनुवाकोऽधीतः। अध्वनः क्रोशेन अनुवाकोऽधीतः। योजनेन अनुवाकोऽधीतः। अपवर्गे इति किम्? क्रोशमधीतोऽनुवाकः। मासमधीतः। कर्तव्यादृत्तौ फलसिद्धेरभावात् तृतीया न भवति। मासमधीतोऽनुवाकः, न च अनेन गृहीतः।

Siddhanta Kaumudi

Up

index: 2.3.6 sutra: अपवर्गे तृतीया


अपवर्गः फलप्राप्तिस्तस्यां द्योत्यायां कालाध्वनोरत्यन्तसंयोगे तृतीया स्यात् । अह्ना क्रोशेन वाऽनुवाकोऽधीतः । अपवर्गे किम् ? मासमधीतो नायातः ॥

Balamanorama

Up

index: 2.3.6 sutra: अपवर्गे तृतीया


अपवर्गे तृतीया - अपवर्गे तृतीया । अपवर्द समाप्तिः,कर्मापवर्गे लौकिका अग्नयः॑ इत्यादौ दर्शनात् । इह तु फलप्राप्तिपर्यन्तत्वात् प्रायेण क्रियायाः । तदाह-अपवर्गः फलप्राप्तिरिति । कालाध्वनोरिति । अनेन 'कालाध्वनोः' इति द्वितीयाय अयमपवाद इति सूचितम् । अह्नेति । अह्नि कोशे वा निरन्तरमनुवाकोऽध्ययनेन गृहीत इत्यर्थः । नायात #इति । न गृहीत इत्यर्थः ।

Padamanjari

Up

index: 2.3.6 sutra: अपवर्गे तृतीया


अपवर्गे तृतीया॥ अपवर्गः फलप्राप्तौ सत्यां क्रियापरिसमाप्तिरिति। तत्रैवापवर्गशब्दो लोके प्रसिद्ध इति भावः। कर्तृव्यावृताविति। अशक्त्यादिना कर्तुरुपरमादित्यर्थः, तत्र मध्ये क्रिया विच्छिन्नेति प्रवृत्यपायः, न त्वपवृक्तेति॥