2-3-53 कृञः प्रतियत्ने अनभिहिते षष्ठी शेषे कर्मणि
index: 2.3.53 sutra: कृञः प्रतियत्ने
सतो गुणान्तराधानं प्रतियत्नः। करोतेः कर्मणि कारके शेषत्वेन विवक्षिते प्रतियत्ने गम्यमाने षष्ठी विभक्तिर्भवति। एधोदकस्योपस्कुरुते। शस्त्रपत्रस्योपस्कुरुते प्रतियत्ने इति किम्? कटं करोति। कर्मणि इति किम्? एधोदकस्योपस्कुरुते प्रज्ञया। शेषे इत्येव, एधोदकमुपस्कुरुते।
index: 2.3.53 sutra: कृञः प्रतियत्ने
कृञः कर्मणि शेषे षष्ठी स्यात् गुणाधाने । एधो दकस्योपस्करणम् ॥
index: 2.3.53 sutra: कृञः प्रतियत्ने
कृञः प्रतियत्ने - कृञः प्रति । कर्मणीति, शेष इति चानुवर्तते । प्रतियत्नो गुणाधानम् । तदाह — कृञः कर्मणीति । एधोदकस्योपस्करणमिति । एधश्शब्दः सकारान्तो नपुंसकलिङ्गः । दकशब्द उदकवाची । एधश्च दकं चेति द्वन्द्वः । यद्वा एधशब्दोऽकारान्तः पुंलिङ्गः । एधश्च उदकं चेति द्वन्द्व इत्यनुपदमेवोक्तम् । वस्तुतःकर्मीभूतैधोदकसंबन्धि परिष्करणमित्यर्थः ।
index: 2.3.53 sutra: कृञः प्रतियत्ने
कृञः प्रतियत्ने॥ एधोदकस्येति।'जातिरप्राणिनाम्' इत्येकवद्भावः। उपस्कुरुत इति। गन्धनादिसूत्रेणात्मनेपदम्। ठुपात्प्रतियत्नऽइत्यादिना सुट्॥