ज्ञोऽविदर्थस्य करणे

2-3-51 ज्ञः अविदर्थस्य करणे अनभिहिते षष्ठी शेषे

Kashika

Up

index: 2.3.51 sutra: ज्ञोऽविदर्थस्य करणे


जानातेरविदर्थस्य अज्ञानार्थस्य करणे कारके षष्ठी विभक्तिर्भवति। सर्षिषो जानीते। मधुनो जानीते। सर्पिषा करणेन प्रवर्तते इत्यर्थः। प्रवृत्तिवचनो जानतिरविद्ःअर्थः। अथ व मिथ्याज्ञानवचनः। सर्पिषि रक्तः प्रतिहतो वा। चित्तभ्रान्त्या तदात्मना सर्वम् एव ग्राह्यं प्रतिपद्यते। मिथ्याज्ञानमज्ञानम् एव। अविदर्थस्य इति किम्? स्वरेण पुत्रं जानाति।

Siddhanta Kaumudi

Up

index: 2.3.51 sutra: ज्ञोऽविदर्थस्य करणे


जानातेरज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात् । सर्पिषो ज्ञानम् ॥

Balamanorama

Up

index: 2.3.51 sutra: ज्ञोऽविदर्थस्य करणे


ज्ञोऽविदर्थस्य करणे - ज्ञोऽविदर्थस्य । ज्ञः-अविदर्थस्येति च्छेदः । 'ज्ञ' इति ज्ञाधातोरनुकरणात्षष्ठएकवचनम् । वित्=ज्ञानं अर्थो यस्य विदर्थः, स न भवतीति अविदर्थः । ज्ञानार्थकभिन्नस्येति यावत् । तदाह — जानातेरज्ञानार्थस्येति । शेषत्वेनेति । संबन्धत्वेनेत्यर्थः । शेष इत्यनुवृत्तेरिति भावः । सर्पिषो ज्ञानमिति । वस्तुतः करणीभूतं यत्सर्पिस्तत्संबन्धिनी प्रवृत्तिरित्यर्थः । अविदर्थस्येति लिङ्गादेव 'ज्ञा अवबोधने' इति धातोः प्रवृत्तौ वृत्तिः । 'षष्ठी शेषे' इति सिद्धेऽपिप्रतिपदविधाना षष्ठी न समस्यते॑ इत्येतदर्थं वचनम् ।

Padamanjari

Up

index: 2.3.51 sutra: ज्ञोऽविदर्थस्य करणे


ज्ञोऽविदर्थस्य करणे॥ असंदेहार्थं विदर्थस्य ज्ञः करण इत्येव वक्तव्ये तदकरणादविदर्थस्येति पदच्चेदः, लुग्विकरणश्च विदिर्गृह्यते तदर्थ एव जानातेर्वृत्तिसंभवात्, तदाह - अविदर्तस्याज्ञानार्थस्येति। सर्पिषो जानीत इति। ठपह्नवे ज्ञःऽ ठकर्मकाच्चऽ इत्यात्मनेपदम्। प्रवृत्तिवचन इति ज्ञानपूर्विकायां प्रवृतौ वर्तमान इत्यर्थः। सर्पिषि रक्त इति। रागो मिथ्याज्ञानस्य हेतुः, द्रौपद्यां रक्तो हि कीचको रहसि भीमसेनमालिङ्ग्यावोचद् - अहो उतमाङ्गनामीद्दशी सुस्पर्शतेति। प्रतिहितो वेति। प्रतिघातो द्वेषस्य हेतुः, द्वेषश्च मिथ्याज्ञानस्य हेतुः, यो हि परिहासशीलेन केनचित्पूयादिकमशुचि द्रव्यं निर्द्दिश्योक्तः - सर्पिरेतत्पिबेति, स तत्र प्रतिहतस्तत आरभ्य सर्पिद्वेष्टि, द्विषतश्चातस्मिन्नपि तज्ज्ञानमुत्पद्यते। यदि सर्वमेव ग्राह्यम्, तदात्मना सर्पिः स्वभावतया प्रतिपद्यते, एवं सत्यविदर्थत्वं नोपपद्यते तत्राह - मिथ्याज्ञानमेवेति। ज्ञानकार्याकरणादिति भावः। अविप्लुतविषयपरिच्छेदो हि ज्ञानकार्यम्, तच्च मिथ्याज्ञानेन न क्रियते, अस्मिन्पक्षे उदकादिकर्मणासकर्मकत्वाद् ठकर्मकाच्चऽ इत्यात्मनेपदानुपतेः परस्मैपदमुदाहार्यं मन्यते॥