2-3-44 प्रसितोत्सुकाभ्यां तृतीया च अनभिहिते सप्तमि
index: 2.3.44 sutra: प्रसितोत्सुकाभ्यां तृतीया च
प्रसित उत्सुक इत्येताभ्यां योगे तृतीया विभक्तिर्भवति, चकारात् सप्तमी च। प्रसितः प्रसक्तः, यस् तत्र नित्यम् एव अवबद्धः स प्रसितशब्देन उच्यते। केशैः प्रसितः केशेषु प्रसितः। केशैरुत्सुकः, केशेषु उत्सुकः।
index: 2.3.44 sutra: प्रसितोत्सुकाभ्यां तृतीया च
आभ्यां योगे तृतीया स्याच्चात्सप्तमी । प्रसित उत्सुको वा हरिणा हरौ वा ॥
index: 2.3.44 sutra: प्रसितोत्सुकाभ्यां तृतीया च
प्रसितोत्सुकाभ्यां तृतीया च - प्रसितोत्सुकाभ्याम् ।तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः॑ इत्यमरः । वैषयिकाधिकरणत्वे सम्यम्यामेव प्राप्तायामिदं वचनम् ।
index: 2.3.44 sutra: प्रसितोत्सुकाभ्यां तृतीया च
प्रसिदोत्सुकाभ्यां तृतीया च॥