साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः

2-3-43 साधुनिपुणाभ्याम् अर्चायां सप्तमि अप्रतेः अनभिहिते

Kashika

Up

index: 2.3.43 sutra: साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः


साधु निपुण इत्येताभ्याम् योगेऽर्चायां गम्यमानायां सप्तमी विभक्तिर्भवति, न चेत् प्रतिः प्रयुज्यते। मातरि साधुः। पितरि साधुः। मातरि निपुणः। पितरि निपुणः। अर्चायाम् इति किम्? साधुर्भृत्यो राज्ञः। तत्त्वकथने न भवति। अप्रतेः इति किम्? साधुर्देवदत्तो मातरं प्रति। अप्रत्यादिभिरिति वक्तव्यम्। साधुर्देवदत्तो मातरम् परि। मातरमनु।

Siddhanta Kaumudi

Up

index: 2.3.43 sutra: साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः


आभ्यां योगे सप्तमी स्यादर्चायाम् न तु प्रतेः प्रयोगे । मातरि साधुर्निपुणो वा । अर्चायां किम् ? निपुणो राज्ञो भृत्यः । इह तत्त्वकथने तात्पर्यम् ।<!अप्रत्यादिभिरिति वक्तव्यम् !> (वार्तिकम्) ॥ साधुर्निपुणो वा मातरं प्रति पर्यनु वा ॥

Balamanorama

Up

index: 2.3.43 sutra: साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः


साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः - शादुनिपुणाभ्याम् । शेषषष्ठपवादः । मातरिसाधुरिति । हितकारीत्यर्थः । निपुणो वेति । मातरि कुशल इत्यर्थः ।शुश्रूषाया॑मिति शेषः । निपुणो राज्ञ इति । साधुशब्दप्रयोगे तु अर्चा विनापि सप्तमी भवत्येव,साध्वसाधुप्रयोगे चे॑त्युक्तेः । इह साधुग्रहणं तु अर्चायां प्रत्यादियोगे सप्तमीनिवृत्त्यर्थम् ।अप्रत्यादिभिरिति । प्रति, परि, अनु एतैर्योगे सति साधुनिपुणाभ्यां योगेऽपि न सप्तमीति भावः ।

Padamanjari

Up

index: 2.3.43 sutra: साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः


साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः॥ साधुशब्दः'कृवापाजिमि' इत्युणन्तः,'पुण कर्मणि शुभे' इत्यस्मान्निपूर्वात् ठिगुपपधऽ इति के, निपुण इति भवति। ठर्च भाव्यम्ऽ इत्यस्माद्भौवादिकात्ठ्गुरोश्च हलःऽ इत्यकारः, चौरादिकातु युचा भाव्यम्। अप्रतेरित्यत्र प्रयोग इत्यध्याहार्यम्, तदाह - न चेत्प्रतिः प्रयुज्यत इति साधुर्मृत्यो रा5 इति। पूर्वमेवैतद् दूषितमुपपादितं च। निपुणः पुत्रो मातुरिति तु ततत्वकथने न्याय्यं प्रत्युदाहरणम्॥