2-3-45 नक्षत्रे च लुपि अनभिहिते सप्तमि तृतीया
index: 2.3.45 sutra: नक्षत्रे च लुपि
तृतीयासप्तम्यावनुवर्तते। लुबन्तात् नक्षत्रशब्दात् तृतीयासप्तम्यौ विभक्ती भ्वतः। पुष्येण पायसमश्नीयात्, पुष्ये पायसमश्नीयात्। मघाभिः पललौदनम्, मघसु पललौदनम्। नक्षत्र इति किम्? पञ्चालेषु वसति। लुपि इति किम्? मघासु ग्रहः। इह कस्मान् न भवति, अद्य पुस्यः, अद्य कृत्तिका? अधिकरणे इति वर्तते। वचनं तु पक्षे तृतीयाविधानार्थम्।
index: 2.3.45 sutra: नक्षत्रे च लुपि
नक्षत्रे प्रकृत्यर्थे यो लुप्संज्ञया लुप्यमानस्य प्रत्ययस्यार्थस्तत्र वर्तमानात्तृतीयासप्तम्यौ स्तोऽधिकरणे । मूलेनावाहयेद्देवीं श्रवणेन विसर्जयेत् । मूले श्रवणे इति वा । लुपि किम् ? पुष्ये शनिः ॥
index: 2.3.45 sutra: नक्षत्रे च लुपि
नक्षत्रे च लुपि - नक्षत्रे च लुपि । 'नक्षत्रे ' इत्यनन्तरंप्रकृत्यर्थे सती॑ति शेषः । लुप्शब्देन लुप्संज्ञाया लुप्तप्रत्ययार्थो विवक्षितः । तदाह — नक्षत्रे प्रकृत्यर्थे इति । अधिकरण इति ।सप्तम्यधिकरणे चे॑त्यत मण्डूकप्लुत्या तदनुवृत्तेरिति भावः । मूलेनेति । मूलनक्षत्रयुक्तकाल इत्यर्थः ।नक्षत्रेण युक्तः कालः॑ इत्यण् । 'लुबविशेषे' इति तस्य लुप् । अधिकरणे किम् । मूलं प्रतीक्षते । नक्षत्र इति किम् । पञ्चालेषु तिष्ठति । इह 'जनपदे' इति लुप् ।
index: 2.3.45 sutra: नक्षत्रे च लुपि
नक्षत्रे च लुपि॥ नक्षत्रे प्रकृत्यर्थे सति यो लुप्संज्ञया लुप्यमानस्य प्रक्ययस्यार्थस्तत्र वर्तमानादिति सूत्राक्षरान्वयः। यच्चोच्यते - नक्षत्रे लुपीतित पञ्चम्यर्थे सप्तमी लुबन्तान्नक्षत्रवाचिन इत्यर्थ इति, तत्रोतराभ्यां फल्गुनीभ्यां नोतरा गच्छेदिति विशेषणान्नस्यात्, तस्यालुबन्तत्वात्। कथं तर्हि लुबन्तान्नक्षत्राभिधायिनः शब्दादिति वृत्तिः? प्रायोवृत्यैतदुक्तम् - लुबन्तार्थाभिधायी प्रायेण लुबन्तो भवति। लुबर्थाभिधायिनः शब्दमात्रादित्यर्थः। लुबन्तादिति। लुबन्ते समाप्तावस्येति बहुव्रीहिः, स्थानिर्वारकं च लुपोऽन्त्यावयवत्वं द्रष्टव्यम्। अधिकरण इति वर्तत इति। एवं च पुष्पं प्रतीक्षते, पुष्पाय स्पृहयति, पुष्पस्य समीप इत्यादावपि न भवति॥