2-3-42 पञ्चमी विभक्ते अनभिहिते यतः च निर्धारणम्
index: 2.3.42 sutra: पञ्चमी विभक्ते
यतश्च निर्धरनम् इति वर्तते। षष्ठीसप्तम्यपवादो योगः। विभागः विभक्तम्। यस्मिन् निर्धारणाऽश्रये विभक्तमस्य अस्ति ततः पज्चमी विभक्तिर्भवति। माथुराः पाटलिपुत्रकेभ्यः सुकुमारतराः, आढ्यतराः।
index: 2.3.42 sutra: पञ्चमी विभक्ते
विभागो विभक्तम् । निर्धार्यमाणस्य यत्र भेद एव तत्र पञ्चमी स्यात् । माथुराः पाटलिपुत्रकेभ्य आढ्यतराः ॥
index: 2.3.42 sutra: पञ्चमी विभक्ते
पञ्चमी विभक्ते - पञ्चमी विभक्ते । विभागो विभक्तिमिति । भावे क्तप्रत्ययाश्रयणादिति भावः ।यतश्चनिर्धारण॑मित्यनुवर्तते । निर्धारणावधिभूतानां मनुष्यादीनां निर्धार्यमाणानां द्विजानां च सामान्यात्मनाऽभेदो, विशेषात्मना भेदश्च स्थितः । एवं च निर्धारणे सर्वत्र कथंचिद्भेदस्य सत्त्वाद्विभक्त इत्यनेन भेद एवेत्यर्थो विवक्षितः । ततश्च यत्र निर्धारणावधेर्निर्धार्यमाणस्य च भेद एव, न तु केनाप्युपात्तरूपेणाऽभेदस्तत्रैवास्य प्रवृत्तिरित्यभिप्रेत्याह — निर्धार्यमाणस्येति ।निर्धारणावधे॑रिति शेषः,यतश्च निर्धारण॑मित्यनुवृत्तेः । अत्रावधिव्यवृत्तधर्मवत्त्वबोधनमेव , न तु समुदायादेकदेशस्येत्यंशो विवक्षितः, असम्भवादित्यभिप्रेत्योदाहरति — माथुरा इति । अवधित्वं पञ्चम्यर्थं मथुरादेशीयाः पाटलीपुत्रदेशीयापेक्षया अतिशयेनाढआ धनिन इत्यर्थः । अत्र मथुरादेशीयत्वपाटलीपुत्रदेशीयत्वयोर्गोत्वाऽआत्ववद्विरोधात्कथञ्चिदपि तद्रूपेण नाऽभेद इति निर्धारणावधेः पञ्चमीति भावः ।
index: 2.3.42 sutra: पञ्चमी विभक्ते
पञ्चमी विभक्ते॥ विभक्तमस्यास्तीति। निर्द्धार्यमाणात्। एतदुक्तं भवति - निर्द्धार्यमाणस्य निर्द्धारणाश्रयस्य च विभागे सति निर्द्धारणं भवति, ततश्च सर्वत्रैव निर्द्धारणाश्रये विभक्तमस्तीति सामर्थ्यादवधारणमाश्रीयते - यस्मिन्निर्धारणाश्रये विभाग एव, न केनचिदात्मभाव इति। तेन गवां कृष्णेत्यादौ यद्यपि गोमण्डलात्कृष्णा गौः पृथक् क्रियते, तथापि गवात्मनान्तर्भावोऽस्तीति न भवति। उदाहरणे चु माथुपाटलिपुत्रेषु प्राणित्वेनान्तर्भावेऽपि शब्दोपाताकारापेक्षयानन्तर्भावाद्विभाग एव भवति। प्रत्याख्यातं चैतत्सूत्रमपादानप्रकरणे - बुद्ध्या समीहितैकत्वात्पञ्चालान् कुरुभिः पृथग्। यदाः विभजते वक्ता तदाऽपायः प्रतीयते॥ इति॥